________________
-
*%
ऊझै नियमतः संसारिणः साधारणभावात् ।। संसारपरीत्तविषयं प्रश्रसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तावजाता कालेनान्तकृत्केवलत्वेन सिद्धिगमनात् , उत्कर्षेणानन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः, क्षेत्रतो देशोनमपार्द्ध पुद्गलपरा-14
वर्त यावत् , तत ऊर्द्ध नियमतः सिद्धिगमनाद्, अन्यथा संसारपरीत्तत्वायोगात् ॥ 'अपरीत्ते णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, | भगवानाह-गौतम! अपरीतो द्विविधः प्रज्ञप्रस्तद्यथा-कायापरीत्तः संसारापरीत्तश्च, कायापरीत्त:-साधारणः, संसारापरीत्त:-कृष्णपाक्षिकः, तत्र कायापरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! जयन्येनान्तर्मुहूर्त, तत ऊझे कस्यापि प्रत्येकशरीर | उत्कर्षतोऽनन्तं कालं, स च वनस्पतिकालः, अनन्ता उत्सर्पिण्यवसापिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असङ्ख्येयाः पुद्गलपरावर्ता:, ते च पुद्रलपरावर्ता आवलिकाया असङ्ख्येयो भागः । संसारापरीत्तप्रभसूर्य प्रतीतं, भगवानाह-गौतम! संसारापरीत्तो द्विविधः प्रज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितो, यो न जातुचिदपि सिद्धि गन्ता, अनादिको वा सपर्यवसितो भव्यनिशेषः । नोपरीतनोअपरीत्तविषयं प्रभसूर्य प्रतीस, नोपरीत्तनोअपरीत्तो हि सिद्धः, सच साद्यपर्यवसित एवं प्रतिपाताभावात् । साम्प्रतमन्तरमाह|'कायापरीत्तस्स 'मित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतन! जघन्येनान्तर्मुहूर्त, साधारणेष्वन्तर्मुहू स्थित्वा भूयः प्रवेकशरी-15 रिष्वागमनात् , उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुत्तस्वरूपो वनस्पतिकालः, तावन्तं कालं साधारणेष्ववस्थानात् ॥ संसार| परीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! नास्त्यन्तरं, संसारपरीतत्वापगमे पुनः संसारपरीतलाभारात्, मुक्तस्य प्रतिपातासम्भवात् । कायापरीत्तसूत्रे जघन्यतोऽन्तर्मुहत, प्रत्येकशरीरेवन्तर्मुहर्न स्थित्वा भूयः कायापरीतेषु कस्याप्यागमनसम्भवात् , उत्कपतोऽसहयेयं कालं यावदू, असोया उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽसोया लोकाः, पूधिव्यादिप्रत्येकशरीरभवभ्रमणकाल