________________
भंते! संसारपरित्तेत्ति कालओ केवचिरं हाति?, जह० अंती० उको अणतं कालं जाव अवर्ल्ड पोग्गलपरियह देसूणं । अपरित्ते णं भंते !, अपरित्ते दुधिहे पण्णसे, कायअपरित्ते य संसारअपरित्ते य, कायअपरित्ते णं जह० अंतो उक्को० अणंतं कालं, वणस्सतिकालो, संसारापरित्ते दुषिहे पपणसे-अणादीए वा अपजवसिते अणादीए वा सपञ्जवसिते, गोपरिसेणोअपरित्ते सातीए अपजवसिते । कायपरित्तस्स जह• अंतरं अंतो० उक्को० वणस्सलिकालो, संसारपरिसस्स पत्थि अंतरं, कायापरित्तस्स जह० अंतो० उक्को' असंखिज्जं कालं पुदविकालो । संसारापरित्तस्स अणाझ्यस्स अपञ्जवसियस्स नत्थि अंतरं, अणाइयस्स सपनवसियस्स नत्थि अंतरं, णोपरीत्तनोअपरित्तस्सवि त्थि अंतरं । अप्पाबहु० सम्वत्थोवा परित्ता णोपरित्तानोअपरित्ता अनंतगुणा अपरित्ता अनंतगुणा (सू० २५१) 'अहवेत्यादि, अथवा सर्वजीवास्त्रिविधाः प्रज्ञतास्तद्यथा-परीता अपरीत्ता नोपरित्तानोअपरीत्ताश्च ॥ सम्प्रति कायस्थितिचिन्तापरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! परीतो द्विविधः प्राप्तस्तद्यथा-कायपरीत्तः संसारपरीत्तश्च, कायपरीत्तो नाम प्रत्येकशरीरी, संसारपरीत्तोऽपार्द्धपुद्गलपरावर्तान्त:संसारः, तत्र कायपरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूत्त, स च साधारणेभ्यः परीत्तेष्वन्तर्मुहूर्त स्थिला पुनः साधारणेषु गच्छतो वेदितव्यः, उत्कर्षतोऽसल्येयं कालं, असख्या उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽसया लोकाः, तथा चाह-पृथिवीकाला, किमुक्तं भवति?-पृथिव्यादिप्रत्येकशरीरकालः, तत