________________
गिर्येषां ते तथा, विमलशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात , तथा हुतवहेन-वैश्वानरेण निर्मातं सत् यद् जायते धौत-निर्मलंचप्तम्-उत्तप्तं तपनीयम् आरक्तं सुवर्ण तद्वद्रक्तानि तलानि-हस्तपादतलानि तालुजिह्वे च येषां ते दुतवहनिर्मातधौतसततपनीयरक्ततलतालुजिह्वाः, तथाऽअनं-सौवीराजनं घन:-प्रावृट्कालभावी मेघस्तद्वत् कृष्णाः रुचकवद्-रुचकरनवद् रमणीयाः निग्धाश्च केशा येषां ते अश्वनघनकृष्णरुचकरमणीयस्निग्धकेशाः, शेषं प्राग्वत् ॥ चमरसूत्रे 'तिहं परिसाण'मित्युक्तं ततः पर्षद्विशेषपरिज्ञानाय सूत्रमाह
चमरस्स णं भंते! असुरिंदस्त असुररन्नो कति परिसातो पं०१, गो०! तओ परिसातो पं०, तं.-समिता चंडा जाता, अभितरिता समिता मज्झे चंडा बाहिं च जाया ॥ चमरस्स णं भंते। असुरिंदस्स असुररन्नो अभितरपरिसाए कति देवसाहस्सीतो पण्णत्ताओ?, मज्झिमपरिसाए कति देवसाहस्सीओ पपणसाओ?, चाहिरियाए परिसाए कति देवसाहस्सीओ पण्णसाओ, गोयमा! चमरस्स णं असुरिंदस्स २ अम्भितरपरिसाए चउवीसं देवसाहस्सीतो पण्णताओ, मज्झिमिताए परिसाए अट्ठावीसं देव०,बाहिरिताए परिसाए बत्तीसं देवसा॥चमरस्सणं भंते। असुरिंदस्स असुररपणो अभितरिताए कति देविसता पण्णत्ता ?, मज्झिमियाए परिसाए कति देचिसया पण्णत्ता, बाहिरियाए परिसाए कति देविसता पणता ?, गोयमा! चमरस्सणं असुरिंदस्स असुररण्णो अभितरियाए परिसाए अबुट्टा देविसता पं० मज्झिमियाए परिसाए तिन्नि