________________
आईचन्दनानुलिप्तगात्राः, तथा ईषत्-मनाक 'शिलिन्ध्रपुष्पप्रकाशानि' शिलिन्ध्रपुष्पसदृशवर्णानि 'असंक्लिष्टशनि' अत्यन्तसुखजनकतया मनागपि सम्केशानुत्पादकत्वात् 'सूक्ष्माणि मृदुलधुस्पर्शानि अच्छानि चेति भावः वस्त्राणि प्रवरं सुशोभं यथा भवति एवं परिहिता:-परिहितवन्तः प्रवरवनपरिहिताः, तथा वयः प्रथम-कुमारत्वलक्षणमतिकान्तास्तत्पर्यन्तवर्तिन इत्यर्थः, यत आह-द्वितीयं च-मध्यलक्षणं वयोऽसंप्राप्ताः, एसदेव व्यक्तीकरोति-'भद्रे' अतिप्रशस्ये यौवन वर्तमाना: 'तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुया तलभङ्गका-बाहाभरणविशेषाः ग्रुटितानि-बाहरक्षकाः, अन्यानि च यानि बराणि भूषणानि बाह्याभरणानि तेषु ये निम्मैला मणयः चन्द्रकान्ताद्या यानि रमानि-इन्द्रनीलादीनि तैर्मण्डितौ भुजौ येषां ते तथा, तथा दशभिर्मुद्रामिर्मण्डितौ अप्र-| हस्तौ येषां ते (दशमुद्रा) मण्डितामहस्ताः, 'चूडामणिचित्तचिंधगया' चूडामणिः-चूडामणिनामक चित्रम्-अद्भुतं विहं गतं-स्थितं येषांक ते चूडामणिचित्रचितगताः, चमरबलिसामान्यसूत्रे 'काला' कृष्णवर्णाः, एतदेवोपमानत: प्रतिपादयति-महानीलसरिसा' महानीलं | यत्किमपि वस्तुजातं लोके प्रसिद्धं तेन सदृशाः, एतदेव व्याचष्टे-नीलगुटिका-नील्या गुटिका गवल-माहिर्ष शृङ्गं तयोरिव प्रकाश:प्रतिभा येषां ते नीलगुटिकागवलप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद्देशविभागेन सिते रक्ते ताने च नयने येषां ते विकसितशतपत्रनिर्मलेषत्सितरक्तताम्रनयनाः, तथा गरुडस्येवायता-दीर्घा ऋज्ची-अकुटिला सुङ्गा-उन्मता नासा-नासिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा ओयवियं-तेजितं यत् शिलाप्रवाह-विट्ठमं रत्नं यश्च बिन्धफलं तत्सन्निभोऽधर:-ओष्ठो येषां ते तथा, तथा पाण्डुरं न तु सन्ध्याकालभावि आरक्तं शशिशकल-चन्द्रखण्ड, तदपि च कथम्भूतमित्याह-विमल-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शलो गोक्षीरं यानि कुन्दानि-कुन्दकुसुमानि दकरजः-पानीयकणा भृणालिका च तद्वद् धवला दन्त