________________
विवफलसभिभाधरोहा पंडुरससिसगलविमलनिम्मल (दहियण) संखगोखीरकुंदघवलमुणालियादतसेढी हुयवहनितधोयतत्ततवणिरततकतालुजीहा अंजणघणमसिणस्यगरमणिजनिद्धकेसा वामेयकुंडलधरा जाव पभासेमाणा, तेणं तत्थ साणं साणं भवणावाससयसहस्साणं | जाव भुजमाणा विहरंति ॥ कहि णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं भवणा पण्णत्ता १, कहि ण भंते! दाहिणिला असुरकुमारा देवा परिवसंति ?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पब्बयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहलाए उवरि एणं जोयणसहस्समोगाहचा हेहा चेगं जोयणसहस्सं बजेचा मझे अदृहत्तरे जोयसयसहस्से, एस्थ णं दाहिणिलाणं असुरकुमाराणं देवाणं चोत्तीसं भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा तहेव जार पडिरूवा, तत्य
वहये दाहिणिल्ला असुरकुमारा देवा परिवसते काला लोहियक्खा तहेव मुंजमाणा बिहरंति, चमरे य एत्व असुरकुमारिंदे असुरकुमारराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ चोसीसाए भवणाबाससयसहस्साणं चरसट्ठीए सामाणियसाहस्सीणं वायत्तीसाए तायत्तीसगाणं चण्हं लोगपाला पंचण्हं अमामहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तई अणियाणं सचण्हं अणियादिवईणं चउण्हं घउसट्ठीणं आदरक्खदेवसाहस्सीणं, अण्णेसिं च बहूर्ण दाहिणिलाणं देवाणं देवीण य आहेवचं पोरेव जाव विहरई" ।। इति, इदं प्रायः समस्तमपि सुगमं नवरं 'काला लोहियक्ख' इत्यादि, 'काला' कृष्णवर्णाः 'लोहियक्खबिंबोहा' लो. ४ हिताक्षरनवद् बिम्बर-बिम्बीफलवद् ओष्ठौ येषां ते लोहिताक्षविबौष्ठाः आरक्तोष्टा इति भावः, धवला: पुष्पवत सामर्थ्यात्कुन्दक-1 लिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिता:-कृष्णा: केशा येषां ते असितकेशाः, दन्ताः केशाश्वामीषा वैक्रिया द्रष्टच्या न श्वाभाविकाः, वैक्रियशरीरखात्, 'चामेयकुण्डलधरा' एककर्णावसक्तकुण्डलधारिणः, तथाऽऽण-सरसेन चन्दनेनानुलितं गात्रं यैस्ते