________________
गार्दा भोगा :- शब्दादयो भोग भोगास्तान् मुखमानाः 'विहरन्ति' जलते | भिते अतुकुमाराणं देवाणं भवणा पत्ता ?, कहि णं भंते! असुरकुमारा देवा परित्रसंति ?, एवं जा ठाणपए वक्तवया सा भाणियन्वा जाब चमरे एत्थ असुरकुमारिंदे असुरकु मारराया परिवसति जाव विहरति" क भदन्त ! असुरकुमाराणां देवानां भवनानि प्रज्ञप्तानि ?, तथा क भदन्त ! असुरकुमारा देवाः परिवसन्ति 'एवम्' उक्तेन प्रकारेण या स्थानपदे वक्तव्यता सा भणितव्या यावचामरः असुरकुमारेन्द्रः असुरकुमारराजा परिव सति यावद्विहरतीति सा चैवम् - "गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सा हल्लाए उवरिं एवं जोयणसहस्समोगाहेता हिट्ठा चेगं जोयणसहस्तं वज्जेत्ता मन्छे अट्ठहत्तरे जोयणसय सहस्से, एत्थ णं असुरकुमाराणं देवाणं घोसट्ठी भवणावासस्यसहस्सा भवतीति मक्खायं, ते णं भवणा बाहिं बट्टा अंतो चउरंसा अहे पुक्खरकरिणयासंठाणसंठिता उक्किनंतर विडल गम्भीरखायपरिहा जाव पडिवा, एत्थ णं असुरकुमाराणं देवराणं भवणा पण्णत्ता, एत्थ णं बहवे असुरकुमारा देवा परिवर्तति काला लोहियक्खनित्रोहा धवलपुष्पदंता असियकेसा वामेयकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसिसिलिधपुप्फपगासाई असकिलिट्टाई सुहुमाई बस्थाई पवरपरिहिया पढमं वयं च समझता विइयं च असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियावर भूसणनिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्गहस्था चूडामणिचित्तचिधगया सुरूवा महिड्डिया महज्जुझ्या महाजसा महब्बला महाणुभागा महासोक्खा हारविराइयवच्छा कडगतुडियर्थभियभुया जाव दस दिसाओ जोवैमाणा प्रभासेमाणा, ते णं तत्थ साणं साणं भवणावाससयसस्साणं जाव दिव्वाई भोग भोगाई मुंजमाणा विहरंति, चमरवलिणो य एत्थ दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवर्तति काला महानीलसरिसा नीलगुलियगवलपगासा वियसियस्यवत्तनिम्मलई सिसियरत्ततंबनयणा गरुलाययवज्जुतुंगनासा उवचियसिलप्पवाल