________________
दालेश्यया देहवर्णसुन्दरतया दश दिश: 'उद्द्योतयन्तः शवन्तः पारोमानि शोभयानो भवनवासिमो देवा णमिति
वाक्यालकारे 'तत्र' स्वस्थाने 'साण साणं ति स्वेषां स्पेषामामीयास्मीयानां भवनावासशतसहस्राणां खेषां स्खेषां सामानिकसहसाणां खेषांक
खेषां त्रायविंशकानां स्वेषां खेषां लोकपालानां वासां स्वासाम् 'अग्रमहिषीणा' पट्टरादीनां खेषां स्वेषामनीकानां तेषां खेषामनीकाधिप-5 मातीनां स्खेषां तेषामालरक्षदेवसहस्राणाम् , अन्येषां च बहूनां स्वस्खमयनावासनगरीवास्तव्यानां भवनवासिनां देवानां देवीनां च 'आहे.
वञ्च'मित्यादि, अधिपते: कर्म आधिपत्यं रक्षेत्यर्थः, सा च रक्षा सामान्येनापि (आ)रक्षकेणेव क्रियते तद आइ-पुरष पतिः पुरम-|| तिस्तस्य कर्म पौरपत्यं, सर्वेषामासीयानामप्रेसरत्वमिति भावः, तचाप्रेसरत्वं नायकवमन्तरेणापि नायकनियुक्ततथाविधगृहचिन्तकसम्मान्यपुरुषस्य भवति ततो नायकलप्रतिपत्त्यर्थमाइ–'स्वामित्व' स्वमस्यास्तीति स्वामी तद्भावो नायकत्वमित्यर्थः, तदपि च मायकलं कथञ्चित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्थ, तत आह-'भर्तृत्व' पोषकत्वमत एव महत्तरकलं, तदपि बहसरकवं फस्यचिदाशाविकलस्यापि संभवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति, सत आह-आणाईसरसेणारच' मानया 81 ईश्वर आशेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आशेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं खखसैन्यं प्रत्यद्रुतमाशाप्राधान्यमिति भावः कारयन्तोऽन्यैनियुक्तकैः पुरुषैः पालयन्तः स्वयमेव, महता रषेणेति योगः, 'आय' इति आख्यानकरतिबद्धानि यदिषा 'अहतानि' अव्याहृतानि नित्यानुबन्धीनीति भाषः ये नाट्यगीते नाट्य-नृत्यं गीत-गानं यानि च चादितानि रात्रीसलतालश्रुटितानि तभी-बीणा तलौ-हस्ततली ताल:-कंसिका सुटितानि-यादित्राणि, तथा यश्च धनसूपाः पहना पुरुषेण प्रका| दिप्तः, तत्र धनसदको नाम घनसमानध्वनियों मुबहः, तत एतेषां द्वन्द्वस्तपां रवेण 'दिच्यान दिवि भवान् प्रधामानिति भाष:, मो