________________
रूपा इत्यर्थः, 'महिड्डिया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा' इति प्राग्वत् , 'हारविराइयवच्छा' इति हारैविराजितं वक्षो येषां ते हारविराजितहसः, 'कागडियाधमियागुगा' कायनि-कलाचिकाभरणानि त्रुटितानियाहुरक्षकास्तैः स्तम्भिताविव स्तम्भिती भुजी येषां ते कटकवुटितस्तम्भितभुजाः, तथाऽङ्गदानि-बाहुशीर्षाभरणविशेषरूपाणि कुण्डले कर्णाभारणविशेषरूपे, तथा सृष्टी-मृष्टीकृतौ गण्डौ-कपोलो यैस्तानि मृष्टगण्डानि कर्णपीठानि-आभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि-मानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः, तथा 'विचित्तमालामउलिमउडा' इति, विचित्रा माला-कुसुमाग मौलौ-मस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणकं कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकवस्त्रपरिहिताः, सुखादिदर्शनामिष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणक-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यच्चानुलेपनं तद्धरन्तीति कल्याणकावरमाल्यानुलेपनधराः, तथा भास्वरा-देदीप्यमाना बोन्दि:शरीरं येषां ते भास्वरबोन्यः, तथा प्रलम्बत इति प्रलम्बा या वनमाला तां धरन्तीति प्रलम्बवनमालाधराः, दिव्येन 'वर्णन' कृष्णा
दिना 'दिव्येन गन्धेन' सुरभिणा 'दिव्येन पर्सेन' मृदुनिग्धादिरूपेण दिव्येन शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु सा-18 लक्षात्संहननेन, देवानां संहननासम्भवात् , संहननं हि अस्थिरचनात्मकं, न च देवानामस्थीनि सन्ति, तथा चोक्तं प्रागेव-"देवा असं
घयणी तेसि नेव सिरा" इत्यादि, "दिव्येन संस्थानेन' समचतुरस्ररूपेण भवधारणीयशरीरस्य, वेषामन्यसंस्थानासम्भवात् , "दिव्यया | ऋया' परिवारादिकया 'दिव्यया द्युत्या' इष्टार्थसंप्रयोगलक्षणया, 'धु अभिगमने इतिवचनात् 'दिव्यया प्रभया' भवनावासग-8 तया 'दिव्यया छायया' समुदायशोभया 'दिव्येनार्चिषा' स्वशरीरगतरनादितेजोवालया 'दिव्येन तेजसा' शरीरप्रभवेन 'दिव्यया