________________
रिहिया कहाणगपवरमाणुदेवणवरा भासुरखोंदी पलंबवणमालधरा दिव्वेणं वप्पेण दिव्येण दिव्वे फासेणं दिव्वेणं संघय
णं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पहाए दिव्वाए छायाए दिव्वाए अभी दिव्वेणं तेषणं दिव्वाप लेस्साए दस दिसाओ उज्जोवेमाणः, ते णं तत्थ साणं २ भवणावाससय सहस्साणं साणं साणं सामाणियसाहस्त्रीणं साणं साणं तायसीसगाणं साणं साणं लोगपालाणं साणं २ अग्गमहिसीणं साणं २ अणीयाणं साणं साणं अणियाहिवईणं साणं २ आयरक्खदेव साहस्त्रीणं अण्णसिं च बहूणं भवणवासीणं देवार्ण देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महयरगत्तं आणाईसरसेणावचं कारेमाणा पालेमाणा महयाऽऽयनट्टनीयवाश्यतंतीतलतालघणमुगपदुप्पवाइयरवेणं दिव्वाई भोग भोगाई भुंजमाणा विहरंति" अस्य व्याख्या- 'असुराः' असुरकुमाराः, एवं नागकुमाराः सुवर्णकुमारा विद्युत्कुमारा अभिकुमारा द्वीपकुमारा उदधिकुमारा दिकुमाराः पवनकुमाराः स्तनितकुमाराः, 'दशधा' दशप्रकारा: 'एते' अनन्तरोहिता असुरकुमारादयो भवनवासिनो यथाक्रमं चूडामणिमुकुटरत्नभूषणनियुक्तनागस्फटा दिविचित्रचिह्नगताच, तथाहि - असुरकुमारा भवनवासिनचूडामणिमुकुट रत्नाः, चूडामणिर्नाम मुकुटे रत्नं चित्रभूतं येषां ते तथा. नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नघराः, सुवर्णकुमाराः भूषणनियुक्त गरुडरूपचिह्नधराः, विद्युत्कुमाराः भूषणनियुक्तवत्ररूपचिह्रधराः, वज्रं नाम शक्रस्यायुधं, अग्निकुमारा भूषणनियुक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमारा भूषणनियुक्तसिंहरूपचिह्नधराः, उदधिक| मारा भूषण नियुक्तह्यवररूपचिधारिणः दिक्कुनारा भूषण नियुक्तगजरूपचिह्नधारिणः वायुकुमारा भूषणनियुक्तमकररूपचिह्नधराः | स्तनितकुमारा भूषणनियुक्तबर्द्धमानकरूपचिह्नधारिणः भूषणमत्र मुकुटो द्रष्टव्योऽन्यत्र 'मउडवरवद्धमाणनिजुत्तचित्राचिंधगया' इति पाठदर्शनादू, बर्द्धमानकं - शराव संपुटं पुनः सर्वे कथम्भूताः ? इत्याह- 'सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीय