________________
44
णामुत्कर्षतः पूर्वकोटी, स्थलचरस्त्रीणां यथा आधिकी, त्राणे पल्योपमानीत्यर्थः । खबरीणामुत्कर्मतः पत्योपमासाख्येयभागः,IFI मनुष्यत्रीषु क्षेत्रं प्रतीत्य-क्षेत्राश्रयणेनेतिभावः, जघन्यतोऽन्तर्मुहूर्नमुत्कर्षतो देवकुर्वादिषु भरतादिष्वपि एकान्तसुषमादिकाले त्रीणि पल्योपमानि, 'धर्मचरणं' घरणधर्मसेवनं प्रतीय जघन्येनान्तर्मुहूर्तम्, एतच तद्वस्थिताया एव परिणामवशतः प्रतिपातापेक्षया | द्रष्टव्यं, चरणधर्मस्य मरणमन्तरेण सर्वतोकतयाऽध्येतावन्मात्रकालावस्यानभावान्, तथाहि काचित्त्री तथाविधक्षयोपशमभावतः सर्वविरतिं प्रतिपद्य तावन्मात्रश्नयोपशमभावादन्तर्मुहत्तानन्तरं भूयोऽपि अविरतसम्यग्दृष्टिवं मिथ्यात्वं वा प्रतिपद्यते इति, अथवा धर्मचरणमिह देशचरणं प्रतिपत्तव्यं न सर्वचरणं, देशवरणप्रतिपचिस्तु जघन्यतोऽप्यान्तर्मुहूर्तिकी, वस्या भङ्गबहुलत्वात, अथोभयचरणसम्भवे किमर्थमिह देश चरणं परिगृह्यते ?, उच्यते, देशचरणपूर्वक प्राय: सर्वचरणमिति ख्यापनार्थम्, अत एवोक्तं वृद्धः-सन्म- चमि उलद्धे पलियपुहुत्तेण सावओ होइ। चरणोत्रसमखयाणं सागरसंखंतरा हति ।। १॥" एवं "अप्परिव डिए"इत्यादि, उत्कर्षतो देशोना पूर्वकोटी, अष्टसांवत्सरिक्याश्चरगधर्मप्राप्तेस्तदूर्ध्व परमान्तर्मुहूर्त यावदप्रतिपतितपरिणामभावात, पूर्वपरिमाणं चेवम्-"पुवस्स उ परिमाणं सयरिं खलु होति कोडिलक्खाओ । छप्पणं च सहस्सा बोद्धव्वा वासकोडीणं ॥१॥(७०५६००००००००००) सम्प्रति कर्मभूमिकादिविशेषत्रीणां वक्तव्यतामाह-अक्षरगमनिका सुगमा, मावार्थस्त्वयम्-कर्मभूमिकमनुष्यत्रीणां क्षेत्रं कर्मभूमिकासामान्यलक्षणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतत्रीणि पल्योपमानि, तानि च भरतैरावतेषु सुषमसुषमालक्षणेऽरके वेदितव्यानि, ||5|| धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना चात्र प्रागिव द्रष्टव्या, एवमुत्तरसूत्रद्वयेऽपि ।। अत्रैव विशे
सम्यक्तवे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवति । चारित्रमोहोपद्यमक्षयाणां सागराः संख्याता अन्तरं भवति ॥१॥