________________
१०
मारभवणवासिदेवित्थियाए, नागकुमारभवणवासिदेविन्धियाएवि जहनेणं दसवाससहस्साई उकोसेणं देसुणाई पलिओषमाई, एवं सेमाणवि जाव थणियकुमाराणं । वाणमंतरीणं जहनेणं दसवास सहस्साइं उक्कोसं अद्धपलिओवमं । जोइसियदेविस्थीणं भंते! केवइयं कालं ठिती पण्णत्ता ? गोयमा । जहणेणं पलिओत्रमं अट्टभागं उक्कोसेणं अद्धपलिओषमं पण्णासाए वाससहस्सेहिं अमहियं, चंद्रविमाणजोतिसियदेवित्थियाए जहनेणं उभागपलिओवमं उकोसेण संवेष, सुरविमाणजोतिसियदेथित्थियाए जहनेणं उभागपतिओवमं उकोसेणं अद्धपलिओवमं पंचहि वाससएहिमम्भहियं, गहविमाणजोतिसियदेविस्थीणं जहणेणं च भागपलिओवमं उक्कोसेणं अद्धपलिओवमं णक्वत्तविमाणजोतिसियदेषित्थीणं जहणणेणं उभागपलिओai कोसेणं भागपलिओवमं साइरेगं, ताराविमाणजोतिसियदेवित्थियाए जहन्नेणं अट्ठभागं पलिओ उक्को० सातिरेगं अट्टभागपलिओवमं । वैमाणियदेवित्थियाए जहणेणं पटिओवमं उसे पपन्नं पलिओ माई, सोहम्मकप्पवेमाणियदेवित्थीणं भंते! केवतियं कालं ठिती ५०१, जहणेणं पलिओषमं उक्कोसेणं सत्त पलिओयमाई, ईसाणदेवित्थीणं जहणेणं सातिरेगं पलिओ कोसेणं णव पलिओ माई || (सू ४७ )
'तिरिक्खजोणिइत्थियाणं भंते!' इत्यादि, उत्कर्षतस्त्रीणि पस्योपमानि देवकुर्बादिषु चतुष्पद स्त्रीरधिकृत्य, जलचरस्त्री