________________
विश्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिन्याए पभाए दिवाए छायाए दिव्वाए अञ्चीए दिवेणं सेएणं दिवाए लेसाए दस दिसाओ उजोवेमाणा' इति प्रागुक्तासुरकुमारवनेतव्यम् ॥'ते णं तत्थ साणं साण'मित्यादि, ते वैमानिका देवाः शक्रादयोऽ. च्यतपर्यवसानास्तत्र स्वस्वकल्पे स्पेषां खेषां विमानावासशतसहस्राणां स्खेषां वैषां सामानिकसहस्राणां स्खेषां स्खेषां त्रायस्त्रिंशकाना स्वेषां तेषां लोकपालानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां २ पर्षदा स्वेषां स्खेषामनीकानां स्खेषां स्खेषामनीकाधिपतीनां खेषां स्वेषामामरक्षदेवसहस्राणां, अन्येषां च बहूनां देवानां देवीनां च 'आहेवचं पोरेवचं सामित्तं भट्टितं महयरगतं आणाईसरसेणावचं कारेमाणा पालेमाणा मयायनदृगीयवाइयततीतलतालतुांडेयषणमुइंगमदुपवाइयरवेणं पियाई भोगभोगाई मुंजमाणा वि. हरंतीति । 'कहि णं भंते!' इत्यादि, के भदन्त ! सौधर्मकदेवानां विमानानि प्रज्ञप्तानि?, तथा क भदन्त ! सौधर्मकल्पदेवाः परि-2 वसन्ति ?, भगवानाह-गौतम ! 'जम्बुद्दीवे दीवे मंदरस्स पब्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डे चंदिमसूरिमगह्णखत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाई बहूणि जोयणसहस्साई बहूणि जोयणसयसहस्साई उई दूरं उप्पइत्ता' इति प्राग्वत्, 'एस्थ ण 'अत्र' एतस्मिन् सार्जरजपलक्षिते क्षेत्रे सौधर्मों नाम कल्पः प्रशन्तः, सच। प्राचीनापाचीनायत उदग्दक्षिणविस्तीर्णः अर्द्धचन्द्रसंस्थानसंस्थितः मेरोदक्षिणतस्तस्य भावात् , अर्चिाली अाषि-किरणास्तेषां माला अर्षिाला सा अस्यास्तीदि अचिर्माली सर्वतः किरणमालापरिवृत इत्यर्थः, एतदेवोपमया द्रढयति-इकालराशिवर्णाभिः प्रभाभिः पनरागादिसम्बन्धिनीभिर्जाज्वल्यमानतया देदीप्यमानाङ्गारराशिवर्णाभप्रभाणां अत्यन्तोत्कटतया साक्षादङ्गारराशिरिव ज्वलअवभासत इति भावः, असोया योजनकोटाकोटयः परिक्षेपेण सर्वासना रत्नमयोऽच्छ:, यावत्करणात् 'सण्हे लण्हे घटे मढे' इत्या
4- 02