________________
दिपरिग्रहः ॥'तत्थ णमित्यादि, 'तत्य 'मिति पूर्ववत्, सौधर्मकल्पे द्वात्रिंशद् विमानावासशतसहस्राणि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकृतिः ॥ ते णं विमाणा' इत्यादि, तानि विमानानि सर्वासना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि, अत्रापि यावत्करणात् 'सहा लह. धट्ठा गटासादिति सि जमित्यादि, तेषां विमानानां बहुमध्ये पञ्चावतंसका-विमानावतंसकाः प्रशसाः, तद्यथा-'असोमवडिंसए' इति, पूर्वस्यां दिशि अशोकावतंसकः दक्षिगस्या सप्तपर्णावतंसक: अपरस्यां चम्पकावतंसकः उत्तरस्यां चूतासंसकः मध्ये तेषां सौधर्मावर्तसकः ॥ 'ते णं वडेंसया' इत्यादि, ते पश्चाप्यवतंसकाः सर्वासना रनमया अच्छा यावत्प्रतिरूपाः, अत्रापि यावत्करणात् 'सण्हा लण्हा घट्ठा महा' इत्यादिपरिग्रहः । 'एत्थ 'मित्यादि, 'अन' एतेषु द्वात्रिंशत् शतसहनसमेषु विमानेषु बहवः सौधर्मका:-सौधर्मा एव सौधर्मका देवाः परिवसन्ति 'महिड्डिया जाव दस दिसाओ उज्जोवेमाणा'
करणात महायसा महाबला महाभागा महासोक्खा हारविराइयवच्छा' इत्यादिप्रागुतपरिग्रहः, ते गं तत्थ साणं साणं विमाणाणं साणं साणं सामाणियाणं सार्ण साणं अग्गमहिसीणं साणं साणं परिसाणं साणं २ अणियाणं साणं २ अणिवाहिवईणं साणं साणं आयरक्सदेवसाहस्सीणं अन्नेसि च बहूर्ण जाव विहरति' सुगमं ॥ 'मके य एत्थ' इत्यादि, अत्र-एतस्मिन् सौधर्म कल्पे शक्रः-शकनात् शको देवेन्द्रो देवराजः परिवसति, स च कथम्भूतः ? इत्याह-वज्रपाणिः' बजे पाणावस्य बनपाणिः, असुरपुरदारणात् पुरन्दरः, 'सयकऊ' इति शर्त ऋतूनां प्रतिमाना-अभिप्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां कार्तिकश्रेष्टिभवापेक्षया यस स शवक्रतुः, 'सहस्सक्खें इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस हि किल मत्रिणां पञ्च शतान्यासना सह परिपूर्णानि सन्ति तदीयानामक्ष्णामिन्द्रनयोजनव्याहतवाद् इन्द्रसम्बन्धीनि विवक्षितानीति सहस्राक्षलं, 'मधर्व' इति मघा-म
**40