________________
हामेघास्ते यस्य वशे सन्ति स मघवान्, पाको नाम बलवान् रिपुः स शिष्यते निराक्रियते येन स पाकशासनः, दक्षिणार्द्धलोकाधिपतिः मेरो दक्षिणतः सर्वस्यापि तदाभाव्यखात्, द्वात्रिंशद्विमानावा सशतसहस्राधिपतिः, सौधर्मे कल्पे एतावतां विमानावास्वतसहस्राणां भावात् ऐरावणवाहनः, ऐरावणनाम्नो गजपतेस्तद्वाद्दनस्य भावात्, सुरेन्द्रः सौधर्मवासिनां सुराणां सर्वेषामपि तदाशाचचिखात्, 'अरयंबरवत्थघरे' इति अरजांसि - रजोरहितानि स्वच्छतया अम्बरवद् अम्बराणि वस्त्राणि धारयतीति अरजोऽम्बरवस्त्रघरः, 'आलश्य मालमउडे' इति माला च मुकुटख मालामुकुटं आलिङ्गितं - आविद्धं मालामुकुटं येन स आलिङ्गितमालामुकुटः, कृतकण्ठेमाल आविद्धशिरसिमुकुट इवि भात्रः, 'नवहेम चारुचित्तचंचल कुण्डलवि लिहिज्जमाणगंडे' नवमिव - प्रत्यमिव हेम यत्र ते नवमनी नवहेमभ्यां चारुचित्राभ्यां चध्वलाभ्यां कुण्डलाभ्यां विलिख्यमानो गण्डौ यस्य स तथा, 'महिडिए जाव दसदिखाओ उपोवेमाणे पभासेमाणे' अत्र यावत्करणात् 'महजईए महाबले महायसे' इत्यादि पूर्वोक्तपरिग्रहः, सौधर्मे कल्पे सौधर्मावत के वि माने सभायां सुधर्मायां शके सिंहासने 'से णं तत्थ बत्तीसाए' इत्यादि स तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीते: सामानिकसहस्राणां त्रयस्त्रिंशतखायस्त्रिंशकानां चतुर्णी लोकपालानामष्टानामप्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां चतसृणां चतुरशीतीनामासर देवसहस्राणां अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च 'आवथं जाव दिव्वाई भोग भोगाई भुंजमाणे विहरई' अत्र यावत्करणात् 'पोरेवयं सामित्तं भट्टित्तमित्यादि परिमहः ||
सकस णं भंते! देविंदस्स देवरनो कति परिसाओ पन्नत्ताओ?, गोयमा । तओ परिसाओ पणताओ, तंजा - समिता चंडा जाता, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता