________________
'एत्थ णमित्यादि, एतेषु विमानेषु बहवो वैमानिका देवाः परिवसन्ति, तद्यथा-सौधर्मा ईशाना यावद् गैवेयका अनुत्तराः, एते पर 18|| व्यपदेशास्तासध्यादवगन्तव्याः, यथा पञ्चालदेशनिवासिनः पञ्चाला:, एते च कथम्भूताः इत्याह--'ते 'मित्यादि.ते सौधर्मा
दयोऽच्युतपर्यवसाना यथाक्रम मृगमहिषवराहसिंहच्छगलदर्दुरह्यगजपतिभुजगखङ्गवृषभाङ्कविडिमप्रकटितचिमुकुटाः, मृगादिरूपाणि प्रकटितानि चिल्लानि मुकुटे येषां ते तयेति भाव:, दद्यथा-सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटा: ईशानदेवा महिषरूपप्रकटितचिह्नमकटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवा: सिंहरूपप्रकटितमुकुटचिट्टाः ब्रह्मलोकदेवाश्छगलरूपप्रकटितक
दचिह्नाः लान्तकदेवा दर्दुररूपप्रकटितमुकुटचिह्नाः शुक्रकल्सदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिट्ठाः आनवककल्पदेवा भुजगमुकुटचिट्ठाः, प्राणतकल्पदेवाः खल्ल मुकट चिहाः, खड्गः चतुष्पदाविशेष आटव्यः, आरणकल्पदेवा वृषभमुकुटचिहाः अभ्यु
तकल्पदेवा विडिममुकुटचिह्ना: तथा प्रशिथिलबरमुकुटकिरीटधारिणः, 'वरकुंडलुजोवियाणणा' इति वराभ्यां कुण्डलाभ्यामुद्धोतितं-भाखरीकृतमाननं येषां ते बरकुण्डलोद्योतिताननाः, 'मउडदित्तसिरया' मुकुटेन दीप्तं शिरो येषां ते मुकुटदीप्तशिरस: रक्ताभा-रक्तवर्णाः, एतदेव सविशेषमाह-पउमपम्हगोरा' पद्मपक्ष्मवन्-पद्मपत्रवद् गौरः पनपक्ष्मगौरा: श्रेयांसः-परमप्रशस्सा: शभवर्णगन्धस्पर्शा: 'उत्तमविकषिणः' उत्तम विकुर्वन्तीत्येवंशीला उत्तमबिकुर्विणः, 'विविहवस्थमल्लधारी' विविधानि शुभात् शुभ-13 तराणि वस्त्राणि माल्यानि च धारयन्तीयेवंशीला विविधनमाल्यधारिणः महर्द्धिका महायुतयो महायशसो महाबला महानुभागा। महासौख्याः तथा 'हारविराइयवच्छा कडगतुडियर्थभियभुया संगयकुंडलमट्ठगंडयलकण्गपीढधारी विचित्तहत्यामरणा विचित्रमालामसली कल्लाणगपवरमल्लाणलेबणा भासुरबोंदी पलंबवणमालधरा दिवेणं वण्णेणं दिवेणं गंधेणं दिब्वेणं फासेणं दिन्वेण संघयणेणं
+