________________
R56
पकरेति णो तं समयं मिच्छत्तकिरियं पकरेति, तं घेघ जं समय मिच्छसकिरियं पकरेति मोतं समयं संमत्तकिरियं पकरेति, संमत्तकिरियापकरणयाए नो मिच्छत्तकिरियं पकरेति मिच्छसकिरियापकरणयाए णो संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेति, तंजहा-सम्मत्त कारेयं वा मिच्छत्तकिरिथं था॥ (सू० १०४)। से तं तिरिक्खजोणिय
उद्देसओ बीओ समत्तो॥ 'अन्नउत्थिया णं भंते !' इत्यादि, 'अन्ययूथिका अन्यतीर्थिका भदन्त ! चरकाद्य एवमाचक्षते सामान्येन ‘एवं भाषन्ते। खशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति, एवं 'प्रज्ञापयन्ति' प्रकर्षेण ज्ञापयन्ति यथा स्वामनि व्यवस्थितं ज्ञानं तथा परेश्वव्यापादयन्तीति, एवं 'प्ररूपयन्ति' तत्त्वचिन्तायामसंदिग्धमेतदिति निरूपयन्ति, इह खत्वेको जीव एकेन समयेन युगप? क्रिये प्रकरोति, तद्यथा-'सम्यक्त्वक्रिया च सुन्दराध्यवसायात्मिकां 'मिथ्यात्वक्रिया च' असुन्दराध्यवसायामिका, 'जं समयमिति प्राकृवत्वात्सप्तम्यर्थे द्वितीया यस्मिन् समये सम्यक्त्वक्रियां प्रकरोति 'तं समय मिति तस्मिन् समये मिध्यावकियां प्रकरोति, यस्मिन् समये मिथ्याखक्रियां प्रकरोति तस्मिन् समये सम्यक्त्वकियां प्रकरोति, अन्योऽन्यसंवलितोभयनियमप्रदर्शनार्थमाह-सम्य(क्सक्रियाप्रकरणेन मिध्यात्वक्रिया प्रकरोति मिथ्यात्वक्रियाप्रकरणेन सम्यक्त्रक्रिया प्रकरोति, तदुभयकरणस्वभावस्य तत्तक्रियाकरणासयोत्सना प्रवृत्तेः, अन्यथा क्रियाऽयोगादिति, ‘एवं खल्वि'त्यादि निगमन प्रतीतार्थ, 'से कहमेय भंते! इत्यादि, तत् कथमेतद् भदन्त ! एवम् , तदेवं गौतमेन प्रश्ने कृते सति भगवानाह-गौतम! यत् णमिति वाक्यालङ्कारे 'अन्ययूथिका अन्यतीथिका एवमाचक्षवे
ब