________________
साधौ शातरि षट् सूत्राणि भावनीयानि, नवरं सर्वत्र जानाति पश्यतीति वक्तव्य, विशुद्धलेश्याकतया यथाऽवस्थितझानदर्शनभावात् , आह च मूलटीकाकार:-"शोभनमशोभनं वा वस्तु यथावद्विशुद्धलेइयो जानाती"ति, समुद्घातोऽपि च तस्याप्रतिबन्धक एव, न च तस्य समुद्घातोऽत्यन्ताशोभनो भवति, उक्तं च मूलटीकायाम्-"समुद्घातोऽपि तस्याप्रतिबन्धक एवे" त्यादीति ॥ तदेवं यतोऽविशुद्धलेश्यो न जानाति विशुद्धलेश्यो जानाति ततः सम्यग्मिध्याक्रिययोरेकदा निषेधनमिधिसुराह
अण्णउत्थिया णं भंते! एवमाइक्खंति एवं भासेन्ति एवं पण्णवेंति एवं परूवेंति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा-सम्मत्तकिरियं च मिच्छत्तकिरियं च, जं समयं संमत्तकिरियं पकरेति तं समय मिच्छत्सकिरियं पकरेति, जं समय मिच्छतकिरियं पकरेइ तं समयं संमत्तकिरियं पकरेइ, समत्तकिरियापकरणताए मिच्छतिकिरियं पकरेति मिच्छत्तकिरियापकरणताए संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो किरितातो पकरेति, तंजहा-संमत्तकिरियं च मिच्छत्तकिरियं च, से कहमेतं भंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंति एवं भासंति एवं पण्णवेति एवं परुति एवं खलु एगे जीवे एगेणं समएणं वो किरियाओ पकरेंति, तहेव जाव सम्मत्सकिरियं च मिच्छत्तकिरियं च, जे ते एषमाइंसु तं णं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परुवेमि-एवं खलु एगे जीवे एगेणं समरणं एगं किरियं पकरेति, संजहासम्मसकिरियं या मिच्छत्तकिरियं वा, जं समयं संमत्तकिरियं