________________
गारे समोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति?, गोयमा! नो इणहे समझे। अविसुद्धलेस्से अणगारे समोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देवि अणगारं जाणति पासति ?, नो तिणढे समहे । अविसुद्धलेस्से णं भंते ! अणगारे समोहयासमोहतेणं अप्पाणेणं अविमुद्धलेस्सं देवं देविं अणगारं जाणति पासति?, नोतिणढे समढे । अविसुद्धलेस्से अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति !, नो तिगढे समझे । पिसुद्धलेस्से णं भंते! अणगारे असमोहतेणं अपाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति जहा अविसुद्धलेस्सेणं आलावगा एवं विसुद्धलेस्सणवि छ आलावगा भाणितव्या, जाव विसुद्धलेस्से णं भंते! अणगारे समोहतासमोहतेणं
अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति ॥ (सू०१०३) 'अविसुद्धलेस्से 'मित्यादि, 'अविसुद्धलेश्यः' कृष्णादिलेश्यो भवन्त ! 'अनगार' न विद्यते अगारं-गृहं यस्यासौ अनगार:साधु: 'असमवहतः' वेदनादिसमुद्घातरहित: 'समवहतः' वेदनादिसमुद्घाते गतः । एवमिमे वे सूत्रे असमवहतसमवहताभ्यामालभ्यामविशुद्धलेश्यपरविषये प्रतिपादिते एवं समवहतासमवहप्ताभ्यामामभ्यां विशुद्धलेश्यपरविषये द्वे सूत्रे भावयितव्ये । तथाऽन्ये अविमुद्धलेश्यविशुद्धलेश्यपरविपये द्वे सूत्रे समवहतासमवहतेनालनेति पदेन, समघहतासमवहतो नाम वेदनादिसमुद्घातक्रियाविष्टो न तु परिपूर्ण समवहतो नाप्यसमवहतः सर्वधा । वदेवमविशुद्धलेश्ये झातरि साधौ षट् सूत्राणि प्रवृत्सानि, एवमेव विशुद्धलेश्यऽपि
*
**