________________
-पडप्यन्नपुढविकाइया णं भंते ! केवइकालस्स मिल्लेवा सिया' इत्यादि, प्रत्युत्पत्रपृथिवीकायिकाः-तत्कालमुत्पयमानाः पृथिवीकायिका भवन्त! केवइकालस्स' ति तृतीयार्थे षष्ठी कियता कालेन निपाः स्युः !, प्रतिसमयमेकैकापहारेणापड़ियमाणाः क्रियता कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाहगौतम! जघन्यपदे यदा सर्वस्तोका भवन्ति तवेत्यर्थः, असहयेयाभिरुत्सर्पिण्यवसर्पिणीभिरुत्कृष्टपदेऽपि यदा सर्वबहवो भवन्ति तदाऽपीति भावः असोयाभिरुत्सर्पिण्यवसर्पिणीभिर्नवरं जघन्यपदादुत्कष्टपदिनोऽसोयगुणाः । एवमप्लेजोबायुसूत्राण्यपि भावनीयानि ॥ वनस्पतिसूत्रमाह-पडुप्पपणे त्यादि, प्रत्युत्पन्नवनस्पतिकायिका भवन्त! कियता कालेन निर्लेपाः स्युः १, भगवान गौतम प्रत्युत्पावनस्पतिकायिका जघन्यपरेऽपदा-इयता कालेनापडियन्ते इत्येतत्पदविरहिता अनन्तानन्तलात् , उत्कृष्टपनेऽप्यपदा, अनन्तानन्ततया निर्लेपनाऽसम्भवात् , तथा चाह.--'पडप्पन्नवणस्सइकाझ्याण नत्थि | निल्लेवणा' इति सुगम, नवरमनन्तानन्तलादिति हेतुपदं स्वयमभ्यूखम् ॥ "पडुप्पण्णतसकाइया ण'मित्यादि, प्रत्युत्पमत्रसकायिका भदन्त ! कियता कालेन निलेपाः स्युः?, भगवानाह-गौतम! जघन्यपदे सागरोपमशतपृथक्त्वस्म-तृतीया षष्ठी प्राकृतखात् सागरोपमशतपृथक्त्वेन, उत्कृष्टपदेऽपि सागरोपमशतगृथक्वेन नबरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमबसेयं । इदं च सर्वमुच्यमानं विशुरलेश्यसत्त्वमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यथेत्यविशुद्धविशुद्धलेश्यविपर्य किश्चिद्विवक्षुराह
अविसुद्धलेस्से णं भंते! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणमारं जाणइ पासाइ!, गोयमा! नो इणट्टे समटे । अधिसुद्धलेस्से णं भंते। अणगारे असमोहएणं अप्पाणएणं विसुद्धलेस्सं देवं देषि अणगारं जाणइ पासइ ?, गोयमा! नो इणद्वे समझे । अधिसुद्धलेस्से अण