________________
इत्यादि प्राग्वस् यावत्तत् मिथ्या ते एषमाख्यातवन्तः, अहं पुनर्गौतम! एवमाचक्षे एवं भाषे एवं प्रशापयामि एवं प्ररूपवामि, इह सबेको जीव एकेन समयेनैकां क्रिया प्रकरोति, तद्यथा-सम्यक्त्वकियां वा मिध्यावनियां वा, अत एवं यस्लिम् समये सम्यक्वत्रियों प्रकरोति न तस्मिन् समये मिथ्यात्वक्रिया प्रकरोति यस्मिन् समये मिथ्यावकियां प्रकरोति न तस्मिन् समये सम्यक्त्रक्रिया प्रकरोति, परस्परविस्यनियमप्रदर्शनार्थमाह-सम्यक्त्वक्रियाप्रकरणेन न मिध्यावक्रियां प्रकरोति मिथ्याखक्रियाप्रकरणेन न सम्यक्त्रक्रियां प्रकरोति, सम्यक्रवनियामिथ्यात्वक्रिययोः परस्परपरिहारावस्थानालकतया जीवस्य तदुभयकरणस्वभावत्वायोगात्, अन्यथा सर्वधा मोक्षाभावप्रसक्तः, कदाचिदपि मिथ्यावानिवर्तनात् ।। अस्यां तृतीयप्रतिपत्ती नियंग्योन्यधिकारे द्वितीयोदेशकः समाप्तः ।। व्याख्यातस्तिर्यग्योनिजाधिकारः, सम्प्रति ननुष्याधिकारब्याख्यावसरः, तत्रेदमाविसूत्रम
से किं २ मणुस्सा?, मणुस्सा दुविहा पण्णत्ता, तंजहा-समुच्छिममणुस्सा य गन्भवतियमगुस्सा य ॥ (सू० १०५)।से किं तं समुच्छिममणुस्सा ?, २ एगागारा पण्णसा ॥ कहि णं भते! समुच्छिममणुस्सा संमुच्छति?, गोयमा! अंतोमणुस्सस्से जहा पण्णवणाए जाव सेत्तं संमुच्छिममणुस्सा ।। (सू०१०६) 'से किं त'मित्यादि, अथ के ते मनुष्याः ?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्तास्तद्यथा-संमूछिममनुष्याश्च गर्मव्युत्क्रान्तिकमनुध्याश्च, चशब्दौ द्वयानामपि मनुष्यत्वजातितुल्यतासूचको ॥ 'से किं तमियादि, अथ के ते संमृच्छिममनुष्याः, सूरिराह-संमूछिममनुष्याः 'एकाकाराः' एकखरूपाः प्रशताः। अथ क तेषां सम्भवः? इति जिज्ञासिघुगौतमः पृच्छति-कहि भंते।'
HOUSINGEET