________________
इत्यादि, क भदन्त ! संमूछिममनुष्याः संमूर्छन्ति ?, भगवानाह-अन्तर्मनुष्यक्षेत्रे इत्यादि सूत्रं प्राग्वद्भावनीयं यावत् अंतोमुहुत्तद्धा-18 उया चेव कालं पकरेंति, उपसंहारमाह--'सेत्तं समुच्छिममणुस्सा' । सम्प्रति गर्भव्युत्क्रान्तिफमनुष्यप्रतिपादनार्थमाह
से किं तं गन्भवतियमणुस्सा, २ तिविधा पण्णत्ता, तंजहा–कम्मभूमगा अकम्मभूमगा अंतरदीवगा ॥ (सू०१०७) से किं तं अंतरदीवगा?, २ अट्ठावीसतिविधा पण्णत्ता, तंजहा-एगुरुया आभासिता वेसाणिया णांगोली हयकण्णगा० आयंसमुहा० आसमुहा० आसकण्णा
उकामुहा० घणदंता जाव सुद्धदंता ॥ (सू० १०८) 'से किं तमित्यादि, अथ के ते गर्भव्युत्क्रान्तिकमनुष्याः ?, सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यात्रिविधाः प्रज्ञप्तारतद्यथा-कर्मभूमका अकर्मभूमका आन्तरद्वीपकाः, तत्र 'अस्त्यनानुपूळपीति न्यायप्रदर्शनार्थमान्तरद्वीपकप्रतिपादनार्धमाह-से किं तमित्यादि, अथ के ते आन्तरद्वीपकाः , लवणसमुद्रमध्ये अन्तरे अन्तरे द्वीपा अन्तरद्वीपा अन्तरद्वीपेषु भवा आन्तरद्वीपकाः, 'राष्ट्रेभ्यः' इति || बुन्, सूरिराह-आन्तरद्वीपका अष्टाविंशतिविधा: प्राप्ताः, तानेव तद्यथेत्यादिना नाममाहमुपदर्शयति-एकोरुका: १ आभाषिका: २ वैषाणिकाः ३ नाङ्गोलिकाः ४ हयकर्णाः ५ गजकर्णाः ६ गोकर्णाः ७ शकुलीकर्णा: ८ आदर्शमुखाः ९ मेण्टमुखाः १० अयोमुखाः ११ गोमुखा: १२ अश्वमुखाः १३ हस्तिमुखाः १४ सिंहमुखाः १५ व्याघ्रमुखाः १६ अश्वकर्णाः १७ सिंहकर्णाः १८ अकर्णाः १९ कर्णप्रावरणा: २० उल्कामुखा: २१ मेघमुखाः २२ विद्युदन्ताः २३ विद्युजिह्वाः २४ घनदन्ताः २५ लष्पदन्ताः २६ गूढदन्ताः २७
GACASSES