________________
नत
*****%ASAXCREAK
शुद्धदन्ता: २८, इह एकोरुकादिनामानो द्वीपा: परं 'तात्स्ध्यातव्यपदेश' इति न्यायान्मनुष्या अप्येकोरकादय उत्ता यथा पचालदेशनिवासिनः पुरुषाः पश्चाला इति ॥ तथा चैकोरुकमनुष्याणामेकोरुकद्वीपं पिपृच्छिषुराह
कहिणं भंते बाहिणिलाणं एगोरूम साणं पागोदीवे णाम दीवे पण्णसे?, गोयमा! जवुद्दीधे २ मंदरस्स पन्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपब्धयस्स उत्तरपुरच्छिमिल्लाओ चरिमताओ लवणसमुई तिनि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगुरुयदीवेणाम हीवे पपणत्ते तिन्नि जोयणसयाई आयामविक्खंभेणं णव एकणपणजोयणसए किंचि विसेसेण परिक्खेवेणं एगाए पउमवरवेवियाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते । सा णं पउमवरवेदिया अट्ट जोयणाई उहुं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं एगूरुयदीवं समंता परिक्खेवेणं पण्णत्ता। तीसेणं पउमवरवेदियाए अयमेयाख्येवण्णावासे पण्णते,
तंजहा-यइरामया निम्मा एवं वेतियावण्णाओ जहा रायपसेणईए तहा भाणियचो ॥(सू०१०९) | 'कहि णं भंते' इत्यादि, क भदन्त ! दाक्षिणात्यानां इह एकोरकादयो मनुष्याः शिखरिण्यपि पर्वते विद्यन्ते ते च मेरोरुत्तरदिवर्तिन इति तद्व्यवच्छेदार्थ दाक्षिणात्यानामित्युक्तं, एकोरुकमनुष्याणामेकोरुकन्द्वीपः प्रज्ञप्तः ?, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे । नन्दरपर्वतस्यान्यत्रासम्भवात् अस्मिन् जम्बूद्वीपे द्वीपे इति प्रतिपत्तव्यं, 'मन्दरपर्वतस्य' मेरोदक्षिणेन-दक्षिणस्यां दिशि क्षुल्लहिमववर्षधरपर्वतस्य, क्षुल्लग्रहणं महाहिमवद्वर्षधरपर्वतस्य व्यवच्छेदार्थ, पूर्वस्मात् पूर्वरूपाचरमान्ताद् उत्तरपूर्वेण-उत्तरपूर्वस्यां दिशि लवण