________________
समुद्रं त्रीणि योजनशतान्यवगाह्याश्रान्तरे झुलहिमवरंष्ट्राया उपरि दाक्षिणात्यानामेकोहक मनुष्याणामेकोरुकद्वीपो नाम द्वीपः प्रज्ञप्तः, स च त्रीणि योजनशतान्यायामविष्कम्भेण समाहारो द्वन्द्वः आयामेन विष्कम्भेन चेत्यर्थः, नव 'एकोनपञ्चाशानि' एकोनपश्चाशदधिकानि योजनशतानि ९४९ परिक्षेपेण, परिमाणगणितभावना — "षिक्खभवग्गगदहगुणकरणी वट्टस्स परिरओ होई” इति करणवशात्स्वयं कर्त्तव्या सुगमत्वात् ॥
साणं परमवरवेतिया एगेणं वणसंग सच्चओ समता संपरिक्खिता । से णं वणसंडे देसूणाई दो जोयणा चकवालविक्खंभेणं घेतियासमेणं परिक्खेवेणं पण्णत्ते, से णं वणसंडे किण्डे किन्हीभासे, एवं जहा रायपसेणयवणसंडवण्णओ तहेव निरवसेसं भाणियव्वं, तणाण य वण्णगंधफासो सो ताणं घात्रीओ उप्पापपच्चया पुढविसिलापट्टगा य भाणितव्वा जाय तत्थ णं बहवे वाणमंत देवाय देवीओ य आसमंनि जाय विहरति । (सू० ११०)
' से 'मित्यादि, स एकोरुकनामा द्वीप एकया पचवरवेदिकथा एकेन वनपण्डेन 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्तः, तत्र पद्मवरबेदिकावर्णको वनपण्डवर्णका वक्ष्यमाणजम्बूद्वीप जगत्युपरिपद्मत्ररवेदिकाननपण्डवर्णक्रवद् भावनीयः, स च तावद्यावश्वरमं 'आसयंती 'ति पदम् ।।
गोदीवस णं दीवस अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेति वा, एवं स्यणिजे भाणितत्र्वे जाव पुढविसिलापट्टांसि तत्थ णं बहवे एगुरूपदीवया