________________
समायोगात् , सतो भवन्ति वर्णाद्यादेशैः सहस्राप्रशो भेदाः, 'संखिजाई जोणिष्पमुइसयसहस्साईति सोयानि योनिप्रमुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एककस्मिन् वर्णे गन्धे रसे स्पर्श च संवृता योनिः पृथिवीकायिकानां, सा पुननिधासचित्ताऽचित्ता मिश्रा घ, पुनरेलेना विधा-सीमा का शीतोमा, शीतादीनामपि प्रत्येक तारतम्यभेदादनेकभेदखं, केवलमेकविशिष्टवर्णादियुक्ताः सङ्ख्यातीता अपि स्वस्थाने व्यक्तिभेदेन योनिजातिमधिकृत्यैकैव योनिर्गण्यते, तत: सोयानि पृथ्वीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पजत्तगनिस्साए' इत्यादि, पर्याप्तकनिमयाऽपर्याप्तका व्युत्कामन्ति| उत्पद्यन्ते, कियन्तः ? इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रया असोया:-समयातीता अपर्याप्तका: । 'एएसिक भंते ! जीवाण
| शरीरावगाहनादिद्वारकलापचिन्तां करोति, सा च पूर्ववत् , तथा चाह एवं जो चैत्र सुहमपुढविकाइयाणं गमो सो व भाणियन्वो इति, 'नवर' मित्यादि, नवरमिदं नानावं लेश्याद्वारे चतस्रो लेश्या वक्तव्याः, तेजोलेश्याया अपि सम्भवात् , तथाहि । -ध्यन्तरादय ईशानान्ता देवा भवनविमानादावतिमूर्च्छयाऽऽसीयरजकुण्डलादात्रप्युत्पद्यन्ते,तेच वेजोलेश्यावन्तोऽपि भवन्ति, यल्लेश्यश्च म्रियते अग्रेऽपि तल्लेश्य एवोपजायते "जल्लेसे मरइ तल्लसे उववजई" इति वचनात् , ततः कियत्कालमपर्याप्तावस्थायां तेजोलेश्यावन्तोऽप्यवाप्यन्ते इति चतस्रो वक्तव्याः, आहारो नियमात् पड्दिशि, बादराणां लोकमध्य एवोपपातभावात् , उपपातो देवेभ्योऽपि, बादरेषु तदुत्पादविधानात् , स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, देवेभ्योऽप्युत्पादात् ध्यागतयो, द्विगतयः | पूर्ववत् , एनेऽपि च 'परीत्ता' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञाप्ताः हे श्रमण ! हे आयुष्मन् !, 'सेत्त'मित्याद्युपसंहारवाक्यम् ॥ उक्ताः । पृथ्वीकायिकाः, अधुनाऽकायिकानभिधिसुरिदमाइ
CARRA%22%**