________________
से किं तं आउक्काइया १, २ दुविहा पण्णत्ता, तंजहा-मुहुमआउक्काइया य यायरआउकाहया य, सुहमआ मुक्हिा FIGHT,जहा.मला व अपजसा य ।तेसि णं भंते ! जीवाणं कति सरीरया पण्णत्ता, गोयमा। तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, जहेव सुहुमपुढविकाइयाणं, णवरं थिबुगसंठिता पण्णत्ता, सेसं तं घेय जाय दुगतिया दुआगतिया परित्ता
असंखेजा पपणत्ता । से तं मुटुमआउकाया ॥ (स्व०१६) अथ के तेऽरकायिका:?, सूरिराह-अप्कायिका द्विविधाः प्रज्ञाप्ताः, तद्यथा-सूक्ष्माप्कायिकाश्च बाराकायिकाच, तत्र सूक्ष्माः सर्वलो
दिरा घनोदध्यादिभाविनः, चशब्दो स्वगतानेकभेदसूचको। 'स किं तं सुहम आउक्काइया?' इत्यादि सूक्ष्मपृथिवीकायिकव-1 निरवशेष भावनीय, चवरमिदं संस्थानद्वारे नानालं, तदेवोपदर्शयति-ते सिणं भंते जीवाणं सरीरया कि संठिया' इत्यादि पाठसिद्धम्।।
से किं तं वायरआउक्काइया?, २ अणेगविहा पपणत्ता, तंजहा-ओसा हिमे जाव जे यावन्ने तहप्पगारा, ते समासतो दुथिहा पण्णत्ता, तंजहा-पञ्चत्ताय अपजत्ता य, तं चेव सव्वं णवरं विधुगसंठिता, चत्तारि लेसाओ, आहारो नियमा छहिसिं, उवातो तिरिक्खजोणियमणुस्सदेवेहि, ठिती जहनेणं अंतोमुहत्तं उकोसं सत्तवाससहस्साई, सेसं तं चैव जहा थायरपुढविकाइया जाव दुगतिया तिआगतिया परित्ता असंखेना पन्नत्ता समणाउसो!, सेत्तं बायरआऊ, सेतं आउकाझ्या ॥ (मू०१७॥)