________________
5-24*
स्फटिक: २६ 'चः' पूर्ववत्, लोहिताक्षः २७ मरकत: २८ मसारगल्लः २९ भुजमोचक: ३० इन्द्रनीलश्च ३१ चन्दन ३२ रिकः ३३ हंसगर्भः ३४ पुलक: ३५ सौगन्धिकश्च ३६ चन्द्रप्रभ; ३७ वैडूर्यः ३८ जलकान्तः ३९ सूर्यकान्तश्च ४०, तदेवमायया गाभया पृथिव्यायश्चतुर्दश भेदा उक्ताः द्वितीयगाथयाऽष्टी हारतालादयः तृतीयगाथया गोमेज कादयो वश तुर्यगाथयाऽयाविति, स
वैसङ्ख्यया चत्वारिंशत् , 'जे यावणे तहप्पगारा' इति येऽपि चान्ये तथाप्नकारा मणिभेदा:-पारागादयस्तेऽपि खरबादरपृथिवीकादायिकलेन बेदितव्याः । ते समासतो इत्यादि, ते बादरपृथिवीकायिकाः 'समासता" सङ्केपेग द्विविधाः प्रज्ञासाः, तद्यथा-पर्याप्तका
अपर्याप्तकाश्च, तत्र येऽपर्याप्तकास्ते वयोग्या: पर्याप्तीः साकल्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्ठान वर्णादीननुपगताः, तथाहि -वर्णादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्यपदेष्टु, किं कारणमिति-चेद्, उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासु सतीषु बावराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णालु, ते यापर्याप्ता उच्छ्रासपात्या अपर्याप्ता एव नियन्ते, ततो न स्पष्टो वमोदिविभाग इत्यसंप्राप्ता इत्युक्तम् , अन्ये तु व्याचश्ते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्त, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याध्या संजातमिति । 'तत्थ णमित्यादि, तत्र येते पर्याप्तका:-परिसमाप्त समस्तस्खयोग्यपर्याप्तयस्ते वर्णादेशेन-वर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राप्रश-सहस्रसम्यया विधानानि-भेदाः, तद्यथा-वर्णाः कृष्णादिभेदात्पश्च गन्धौ सुरभीतरभेदाही रसास्तिकादयः पञ्च स्पर्शा मृदुकर्कशादयोऽटो, एकैकसिंग वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेवाः, तथाहि-भ्रमरकोकिलकजलादिषु तरतमभावात् कृष्णः कृष्णतरः कृष्णतम इत्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नील दिष्वप्यायोऽयं, तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो धुसरकर्षरखादयोऽनेकसाभेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः