________________
*
*
**
स्सबाहल्लाए उवरिं एगं जोयणसहस्समोगाहेत्ता हेहा एग जोयणसहस्सं वजेत्ता मज्झे सोलसुत्तरे जोयणसयसहस्से, एत्थ णं धूमप्प-11 भापुढविनेरइयाणं तिनि नेरझ्यावाससयसहस्सा भवंतीति मक्खायं, ते णं णरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा इति, [मन्था-|| प्रम ३०००1। तमप्पभाए गं भंते ! पुढवीए सोलमुत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओगाहेत्ता हेहा केवतियं बजेसा मझे केवतिए केवतिया नरगावाससयसहस्सा पण्णता?, गोयमा! तमप्पभाए णं पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्समोगाहेत्ता हेवा एग जोयणसयसहस्सं वजेत्ता मज्झे चोइसुत्तरे जोयणसयसहस्से एस्थ णं तमापुढविनेरइयाणं एगे पंचूणे नरगावाससयसहस्से भवन्तीति मक्खायं, से णं गरगा अंतो बट्टा जाव असुभा नरगेसु वेयणा । अहेसत्तमाए णं भंते ! पुढवीए अट्ठोत्तरजोयणसयसहस्सवाहलाए उवरि केवइयं ओगाहेत्ता हेदा केवइयं वजेत्ता मझे केवइए. केवइया अणुसरा महइमहालया महा-16 नरगावासा पण्णता ?, गोयमा! अहेसप्तमाए पुढबीए अटुसरजोयणसयसहस्सबाहल्लाए उवरि अद्धतेवण्णं जोयणसहस्साई ओगाहेत्ता हेटावि अद्धतेवण्णं जोयणसहस्साई वजित्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं अहेसत्तमपुढविनेरइयाणं पंच अणुत्तरा महहमहा|लया महानिरया पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए मज्झे अप्पइट्टाणे, ते णं महानरगा अंतो वट्टा जाच असुभा महानरगेसु वेयणा" इति । इदं च सकलमपि सूत्रं सुगम, तत्र बाहल्यपरिमाणनरकावासयोग्यमध्यभागपरिमाणनरकावाससयानामिमाः सङ्ग्रहणिगाथा:--"आसीयं यत्तीसं अट्ठावीसं तहेव वीसं च | अट्ठारस सोलसगं अद्भुत्तरमेव हेट्ठिमया ॥ १ ॥ अदुत्तरं च तीसंद छब्बीसं चेव सयसहस्सं तु । अट्ठारस सोलसगं चोइसमहियं तु छट्ठीए ॥ २ ॥ अद्धतिवण्णसहस्सा उवरिमहे वजिऊण तो भणिया।
**
*
*
*