________________
| रसस्पर्शशब्दैरशुभा - अतीवासातरूपा नरकेषु वेदना | एवं सर्वास्वपि पृथिवीष्वालापको वक्तव्यः, स चैवम् —'' सकरप्पभाए णं भंते! पुढवीए बत्तीसुत्तरजोयणसय सहस्सबाहुलाए उवरिं केवइयं ओगाहित्ता देहा केवइयं वज्जेत्ता मझे चेक केवइर केवइया णिरयावाससयसहस्सा पण्णत्ता ?, गोयमा ! सकरप्पभाए णं पुढवीए बत्तीसुत्तरजोयणसय सहस्तबाद्दल्लाए उबरिं एवं जोयणसहस्वमोगाहित्ता हट्ठा एवं जोयणसहस्सं वज्जेत्ता नज्झे तीसुतरजोयणस्यसहस्से एत्थ णं सकरप्पभापुढविनेरइयाणं पणवीसा नरयावास सयसहस्सा भवतीति मक्खायं, ते णं परगा अंतो वट्टा जात्र असुभा नरपसु वेयणा । बालुयप्पभाए पं भंते! पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवइयं ओगाहित्ता हेट्ठा केवइयं वजित्ता मज्झे केवइए केवइया निरयावासस्यसहस्सा पण्णत्ता गोयमा ! वालुपभार पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सबाहलाए उवरिं एवं जोयणसहस्सं ओगाहिता हे एवं जोयणसहस्सं वचित्ता, मज्झे छब्बीसुत्तरे जोयणसयसहस्से एत्थ णं वालुयप्पभापुढविनेरयाणं पण्णरस निरयावाससयसहस्सा भवन्तीति मक्खायें, ते पं नरगा जाब असुभा नरगेसु वेयणा | पंकल्पभाए णं भंते! पुढवीए वीसुत्तरजोयणसय सहसाहलाए उवरिं केवइयं ओगाहिता हेट्ठा केवइयं बज्जित्ता मज्झे केवइए केवइया निरयावाससय सहस्सा पण्णत्ता ?, गोयमा ! यंकप्प भाए णं पुढवीए वीसुत्तरजोयणसय सदस्स बाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहित्ता हिद्वावि एवं जोयणसहस्सं वलेत्ता मज्झे अहारसुत्तरे जोयणसयसहस्से, एत्थ णं पंकष्पभा पुढविणेरयाणं दस निरयाश्रासस्यसहस्ता निरयावासा भवतीति सषखावं, ते णं गरगा जान असुभा नरगेसु बेयणा । धूमप्पभाए णं भंते! पुढवीए अट्ठारसुत्तरजोयणसय सहन्सबाह्लाए उवरिं केवइयं ओगाहेत्ता, हेट्ठा केवइयं वज्जित्ता मज्झे केवइए केवइया निरयावाससयसहरसा पण्णत्ता ?, गोयमा ! धूमप्पभाए णं पुढवीए अट्ठारसुत्तरजोयणसग्रसह