________________
सुरससंस्थानाः पुष्पावकीर्णास्तु नानासंस्थाना: प्रतिपत्तव्याः, एतच्चाने स्वयमेव वक्ष्यति, "अहे खुरप्पसंठाणसंठिया” इति, 'अधः || भूमितले क्षुरप्रस्येव-प्रहरणविशेषस्य(इव) यत् संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः क्षुरप्रसंस्थानसंस्थिताः, तथाहि-तेषु । नरकावासेषु भूमितले मसृणत्त्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादा: कृत्यन्ते, तथा "निबंधयार-15 तमसा" नित्यान्धकारा: उयोताभावतो यत्तमस्तेन-तमसा नित्यं-सर्वकालमन्धकारो येषु वे नित्यान्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं स बहिः सूर्यप्रकाश मन्दतमो भवति नरकेषु तु तीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्वदा सर्वकालमप्युद्योतलेशस्थाप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्द्धरात्र इवातील बहलतरो भवति, तत उक्तं तमसानित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितमुद्घोतकारिणामभावात् , तथा चाह-"ववगयगहचंदसूरनक्खत्तजोइसपहा" व्यपगत:-परिभ्रष्टो प्रहचन्द्रसूर्यनक्षत्रगणाम् उपलक्षणमेतत्तारारूपाणां च ज्योतिष्काणां पन्था-मार्गो यत्र ते व्यपगतग्रह चन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा "मेयवसायरुहिरमंसचिक्खिल्ललिताणलेवणतला” इति स्वभावतः संपन्नदोवसापूतिरुधिरमांसैयश्चिक्खिल्ल:-कर्दमस्तेन लिप्तम्-उपदिग्धम् अनुलेपनेन-सकृल्लिप्तस्य पुनः पुनरुपलेपनेच तलं-भूमिका येषां ते मेदोक्शापूतिरुधिरमांसचिक्खिल्ललितानुलेपनतला अत
एवाशुधयः-अपवित्रा बीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः परमदुरभिगन्धा:-मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः, "काallअगणिवन्नाभा” इति लोहे धम्यमाने याहा कप्रेतो-बहुकृष्णरूपोऽग्नवर्णः, किमुक्तं भवति ?-याशी बहुकृष्णवर्णरूपाऽग्निज्वाला
विनिर्गच्छत्तीसि, वारशी आभा-वर्णस्वरूपं येषां ते कपोसाग्निवर्णाभाः, तथा कर्कश:-अतिदुस्सहोऽसिपत्रस्येव स्पर्शो येषां तेल कशस्वीः , अत एव 'दुरहियासा' इति दुःखेनाथ्यास्यन्ते-सहान् इति दुरध्यासा अशुमा दर्शनतो नरकाः, तथा गन्ध