________________
तेणं णरगा अंतो वा बाहिं चउरंसा जाव असुभा णरएसु वेयणा, एवं एएणं अभिलावणं उव. जुंजिऊण भाणियब्वं ठाणप्पयाणुसारेणं, जत्थ जं बाहल्लं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पुढवीए, अहेसत्तमाए मज्झिम केवतिए कति अणुत्तरा महह महा
लता महाणिरया पण्णता एवं पुच्छितन्वं वागरेयव्यंपि तहेव ।। (सू० ८१) ___ 'कइ णं भंते!' इत्यादि, कति भदन्त ! वृथिव्यः प्रज्ञप्ता: ? इति, विशेषाभिधानार्थमेतदभिहितम् , उक्तश्च-युवमणियपि ज पुण भन्नई तत्थ कारणं अस्थि । पडिसेहो य अणुण्या कारण हेउविसेसोवलंभो वा ॥ १॥" भगवानाह-गौतम! सात पृथिव्य: प्र-18 ज्ञप्ताः, तद्यथा-रत्नप्रभा यावत्तमस्तमप्रभा ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या उपरि 'कियत्' किंप्रमरणमबगाह्म-उपरितनभागात् कियद् अतिक्रम्येत्यर्थः अधस्तात् 'कियत्' किंप्रमाणं वर्जयित्वा मध्ये 'कियति' किंप्रमाणे कियन्ति नरकावासशतसहस्राणि प्रज्ञप्तानि ?, भगवानाह-गौतम ! अस्या रत्नप्रभायाः पृथिव्या अशीयुत्तरयोजनशतसहस्रबाहल्याया उपर्येकं यो-४ जनसहस्रमवगाह्याधस्तादेकं योजनसहन्नं वर्जविला 'मध्ये' मध्यभागे 'अष्टसप्तत्युत्तरे' अष्टसप्ततिसहस्राधिके योजनशतसहस्रे 'अत्र' एतस्मिन् रत्नप्रभापृथिवीनरयिकाणां योग्यानि त्रिंशन्नरकावासशतसहस्राणि प्रज्ञप्तानि भवन्तीत्याख्यातं मया शेषश्च तीर्थकृद्भिः, अनेन सर्वतीर्थकृतामविसंवादिवचनता प्रवेदिता ॥ तेणं नरगा' इत्यादि, ते नरका 'अन्तः' मध्यभागे 'वृत्ताः' वृत्ताकाराः 'वहिः' बहिर्भागे 'चतुरस्राः चतुरस्राकाराः, इदं च पीठोपरिवर्चिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेश्या तु आवलिकाप्रविष्ठा पृत्तव्यस्रच
१ पूर्वभणितमपि यत् पुनर्भयते तत्र कारणमस्ति । प्रतिषेधोऽनन्ना कारणविशेषोपलम्भश्च ॥ १॥
5***
***