________________
त्तरयोजनलक्षमानेत्युक्तं ततस्तदर्थावगर्भ सत्युक्तलक्षण प्रश्नत्रयभयुक्त, विशेषाधिकेति स्वयमेवार्थपरिज्ञानात् , सत्यमेतत् , केवलं ज्ञप्र
हार्थः, एतदपि कथमत्रसीयते ? इति चेत्स्वावबोधाय प्रमान्तरोपन्यासात, तथा चाह-विस्तरेण-विष्कम्भेन | कि ? तुल्या विशेषहीना सोयगुणहीना ? इति, भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी द्वितीयां शर्कराप्रभापृथिवीं प्रणिधाय बाहुल्येन न [च तुल्या किन्तु विशेषाधिका नापि सोयगुणा, कथमेतदेवम् ? इति चेदुच्यते-इह रत्नप्रभा पृथिवी अशीत्युत्तरयोजनलझमाना, शर्कराप्रभा द्वात्रिंशदुत्तरयोजनलक्षमाना, तदनान्तरमष्टाचत्वारिंशद् योजनसहस्राणि ततो विशेषाधिका घटते न तुल्या नापि सङ्ख्येयगुणा, विस्तरेण न तुल्या किन्तु विशेषद्दीना नापि सहयेयगुणहीना, प्रदेशादिवृद्ध्या प्रवर्द्धमाने तावति क्षेत्रे शर्कराप्रभाया एवं [1] वृद्धिसम्भवात् , एवं सर्वत्र भावनीयम् ॥ तृतीयप्रतिपची समाप्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रारभ्यते, तस्य वेदमादिसूत्रम्--] सम्प्रति कस्यां पृथिव्यां कसिमन प्रदेशे नरकावासाः' इत्येतत्प्रतिपादनार्थ प्रथमं तावदिदमाह
कइ णं भंते! पुढवीओ पण्णत्ताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव अहेसत्तमा । इमीसे गं रयणप्प. पु. असीउत्तरजोयणसयसहस्सपाहल्लाए उवरि केवतियं ओगाहित्ता हेहा केवइयं वल्लित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा प. पणत्ता?, गोयमा! इमीसे णं रयण० पु. असीउत्तरजोयणसयसहस्सवाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठावि एग जोयणसहस्सं बज्जेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा, एत्थ णं रयणप्पभाए पु० नेरइयाणं तीसं निरयावाससयसहस्साई भवंतित्तिमक्खाया ।।