________________
भंते! इत्यादि तृतीयस्या भदन्त ! एथिव्या उपरितनाञ्चरमान्ताद् अधस्तनञ्चरमान्त एतदन्तरं कियद् अवाधया प्रशप्तम् ?, भगवानाह - गौतम ! अष्टाविंशत्युत्तरं शत (सहस्र ) म् - अष्टाविंशतिसहस्राधिकं योजनशतसहस्रमबधयाऽन्तरं प्रज्ञतम् । एतदेव धनोद्धेरुपरितनचरमान्तप्रच्छायामपि निर्वचनम् । अधस्तनचरमान्तपृच्छ्रायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तमिति व व्यम् । एतदेव घनवातस्योपरितनश्चरमान्तपृच्छायानपि । अधस्तनचरमान्तष्टुच्छायां तनु वातावकाशान्तरयोरुपरितनाधस्तनचरमा - न्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमषष्ठतमपृथिवीविषयाणि सूत्राण्यपि भावनीयानि ।।
इमा णं भंते! रयणप्पभा पुढवी द्रोचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेगुणा १ चित्रेणं किं तुल्ला बिसेसहीणा संखेज्जगुणहीणा ?, गोयमा ! इमाणं रण० पु० दोचं पुवीं पणिहाय बाले नो तुल्ला विसेसाहिया नो संखेज्जगुणा, वित्थारेणं नो तुल्ला विसेसहीणा ो संखेनगुणहीणा । दोचा णं भंते! पुढवी तचं पुढविं पणिहाय बाहल्लेणं किं तुला ? एवं घेव भाणितव्यं । एवं तचा उत्थी पंचमी छडी । उट्टी णं भंते! पुढची सत्तमं पुढवि पणिहाय बाह लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा ?, एवं चैव भाणियव्यं । सेयं भंते । २ । नेरइयउद्देसओ पटमी || (सू०८० )
'इमा र्ण भंते!' इत्यादि, इयं भवन्त ! रत्नप्रभापृथिवी द्वितीयां पृथिवीं शर्कराप्रभां 'प्रणिधाय ' आश्रित्य ' बाहल्येन' पिण्डभावेन किं तुझ्या विशेपाधिका सङ्ख्येयगुणा ?, बाहल्यमधिकृत्येवं प्रमत्रयम् ननु एका अशीत्युत्तरयोजनलक्षमाना अपरा द्वात्रिंशदु