________________
जनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । इमीसे 'मित्यादि, अस्य भदन्त ! रत्नप्रभायाः पृथिच्या रत्रकाण्डस्योपरितनाचरमान्तात्परतोऽचबहुलस्य काण्डस्य य उपरितनश्वरमान्त एतदन्तरं कियद् अवाधया प्रज्ञानम् ?, भगवानाइ-गौतम! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं | 'इमीस 'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रकाण्डस्योपरितनाश्चरमान्तास्परतोऽबहुलस्य काण्डस्य योऽधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्राप्तम् ?, भगवानाह-गौतम! अशीत्युत्तरं योजनशतसहस्रम् । घनोदधेरूपरितने घरमान्ते पृष्टे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम् , अधस्तने पृष्टे इदं निर्वचन-वे योजनशतसहस्र अबाधयाऽन्वरं प्रप्तम् । घनवातस्योपरितने घरमान्ते पृष्टे इदमेव निर्वचनं, घनोदध्यधस्सनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् । घनवातस्त्राधस्तने घरमान्ते पृष्टे एतनिर्वचनम्-असङ्ख्येयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तम् । एवं तनुवावस्योपरितने घरमान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्यमेव निर्वचनं वक्तव्यम् , असावेयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीय: सुगमत्वात् ॥ 'दोचाए थे' इत्यादि, द्वितीयस्था भदन्त ! पृथिव्या उपरितनाचरमान्तात्परतो योऽधस्तनश्चरमान्त एतत् 'कियत्' किंप्रमाणमबाधयाऽन्दरं प्रज्ञाप्तम् !, भग|वानाह-गौतम! 'द्वात्रिंशदुत्तर' द्वात्रिंशत्सहस्राधिक योजनशतसहस्रमवाधयाऽन्तरं प्रज्ञप्तम् । घनोदधेरुपरितने घरमान्ने पृष्ठे एस. देव निर्वचनं द्वाविंशदुत्तरं योजनशतसहस्रम् , अघसने घरमान्ते पृष्टे इदं निर्वचनं-द्विपश्चाशदुप्तरं योजनशतसहस्रम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि, घनवातस्याधस्वनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्खनचरमान्तपृच्छाम च यथा रत्नप्रभायां तथा वक्तव्यम् , असल्ययानि योजनशतसहस्राण्यवाघयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः ॥ तच्चाए पं.