________________
पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेहिल्ले चरिमंते केवतियं अबाधाए अंतरे पण्णत्ते?,
गोयमा! असंखेबाई जोयणसयसहस्साई अबाधाए अंतरे पण्णत्ते ।। (सू० ७९) 'इमीसे ण भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्य प्रथमस्य खरकाण्डस्य विभागस्य 'उरिल्लात्' इति | उपरितनाचरमान्तात्परतो योऽधस्तन: 'चरमान्तः' चरमपर्यन्त: 'एस णमिति एतत्, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् , अन्तरं 'कियत् कियद्योजनप्रमाणम् 'अपामा अन्य दलहमभावानाह-गौतम! 'एकं योजनसहस्रम्' एक योजनसहसप्रमाणमन्तरं प्रज्ञप्तम् ।। 'इमीसे णमित्यादि, अस्या भदन्त ! रत्रप्रभायाः पृथिन्या रत्नकाण्डस्योपरितनाचरमान्तात्परतो यो वनकाण्डस्योपरितनश्चरमान्त एतदन्तरं 'कियत्' किंप्रमाणमबाधया प्रज्ञतम् ?, भगवानाह-गौतम! एक योजनसहनमत्राधयाऽन्तरं प्रज्ञान, रत्नकाण्डाधस्तनचरमान्तस्य वनकाण्डोपरितनचरमान्तस्य च परस्परसंलग्नतया उभयत्रापि तुल्यप्रमाणत्वभावात् ।। 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रनकाण्डस्योपरितनाञ्चरमान्ताद् वनकाण्डस्य योऽधस्तनश्चरमान्तः एतदन्तरं कियद् अबाधया प्रज्ञाप्तम् ?, भगवानाह-गौतम ! द्वे योजनसहस्र अबाधयाऽन्तरं प्रज्ञप्तं, एवं काण्डे काण्डे द्वौ द्वावालापको वक्तव्यो, काण्डस्य चाधस्तने चरमान्ते चिन्यमाने योजनसहस्रपरिवृद्धिः कर्तव्या यावद् रिष्ठस्य कालुस्याधस्तने चरमान्ते चिन्यमाने षोडश 1 योजनसहस्राणि अबाधयाऽन्तरं प्रसप्तमिति वक्तव्यम् ॥'इमीसे 'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रखकाण्डस्योपरितनाचरमान्तात्परदो य: पबहुलस्य काण्डस्योपरितनश्चरमान्तः एतत् 'कियत्' किंप्रमाणमबाधयाऽन्तरं प्रजप्तम् !, भगवानाहन्गौनम! षोडश योजनसहस्राणि अबाधयाऽन्तरं प्राप्तम् । 'इमीसे णमित्यादि, तस्यैव पङ्कबहुलस्य काण्डस्वाधक्षनश्चरमान्त्र एक यो