________________
चरिमंते असीउत्तरं जोयणस्यसहस्सं । घणोदहि उवरिल्ले असिउत्तर जोयणसयस हस्तं हेडिले चरिमंते दो जोयणसयसहस्साई । इमीसे णं भंते! रयण० पुढ० घणवातस्स उवरिल्ले चरिमंते दो जोयससहस्साई द्विले चरिते असंखेजाई जोगणमयमहस्सा । इमीसे णं भंते! रयण० पु० तणुवातस्स उवरिल्ले चरिमंते असंखेज्वाइं जोयणसयसहस्सा अबाधार अंतरे हेडिलेवि असंखेजाई जोयणसय सहस्साई, एवं ओवासंतरेषि ॥ दोचाए णं भंते! पुढवीए उबरिलातो चरिमंताओ हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते ?, गोयमा ! बन्सीसुत्तरं जोयणसयसहस्सं अवाहाए अंतरे पण्णत्ते । सकरप्प० पु० उचरि घणोदघिस्स हेट्ठिल्ले चरिमंते बावण्णुत्तरं जोयणसयसहस्सं अबाधाए । घणवातस्स असंखे जाएं जोयणसय सहसाई पण्णत्ताई | एवं जाव उवासंतरस्सवि जाबधेसन्समाए, णवरं जीसे जं बाहलं तेण घणोदधी संबंध बुद्धीए । सकरप्पभाए अणुसारेण घणोदहिसहिताणं इमं पमाणं ॥ तच्चाएणं भंते! अडयाली सुत्तरं जोषणसतसहस्सं । पंकप्पभाए पुरवीए चत्तालीसुसरं जोयणसयसहस्सं । धूमप्पभाए पु० अहतीसुत्तरं जोयणसतसहस्सं । समाए पु० छत्तीसुत्तरं जोयणसतसहस्सं । अधेसतमाए पु० अट्ठावीसुसरं जोयणसतसहस्सं जाव अधेसन्तमाए । एस णं भंते!