________________
'माणुसुत्तरे णमित्यादि, मानुषोत्तरो णमिति वाक्यालकारे पर्वतः 'कियत्' किंप्रमाणभूईमुवै स्त्वेन ? कियदुद्वेधेन ? कियन्मूलविष्कम्भेन ? यिदुपरिविश्वम्भेन ? किसद 'अन्तनिरिपरिरयेण' गिरेरन्तः परिक्षेपेण ? कियद् 'बहिगिरिपरिरयण' गिरेवहि:परिच्छेदेन ? कियत् 'भूलगिरिपरिरयेण ? गिरेर्मूले परिरयेण, एवं कियन्मध्यगिरिपरिरयेण!, एवं कियदुपरिगिरिपरिरयेण प्रज्ञप्तः ?, भगवानाइ-गौतम! सनदश योजनशतानि एकविंशानि ऊर्द्ध मुच्चस्त्वेन १७२१, चत्वारि त्रिंशानि योजनशतानि क्रोशमेक च 'उद्वेधेन' उण्डखेन ४३०, मूले दश द्वाविंशत्युत्तराणि योजनशतानि विष्कम्भेन १०२२, मध्ये सप्त त्रयोविंशत्युत्तराणि योजनशतानि विष्कम्भतः ७२३, उपरि चत्वारि चतुर्विशत्युत्तराणि योजनशतानि विष्कम्भेन ४२४, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि ट्रे एकोनपञ्चाशदधिक योजनशते किश्चिद्विशेषाधिके अन्तर्गिरिपरिरयेण १४२३०२४९, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि पत्रिंशत्सहस्राणि सप्त चतुर्दशोत्तराणि योजनशतानि बहिनिरिपरिरयेण १४२३६७१४, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि चतुस्त्रिंशत्सहस्राणि अष्टौ त्रयोविंशत्युत्तराणि योजनशतानि मध्यगिरिपरिरयेण १४२३४८२३, एका योजनकोटी द्वाचवारिंशच्छतसहस्राणि द्वात्रिंशत्सहस्राणि नव च द्वात्रिंशदुत्तराणि योजनशतानि उपरिगिरिपरिरयेण १४२३-1 २९३२, इदं च मध्ये उपरि च गिरिपरिरयपरिमाणं बहिर्भागापेक्षमबसातव्यं, अभ्यन्तरं छिन्नटङ्कतया मूले मध्ये उपरि व सर्वत्र
तुल्यपरिरयपरिमाणत्वात् , मूले विस्तीर्णोऽसिपृथुत्वात् , मध्ये संक्षिप्तो मध्यविस्तारलात् , उपरि तनुक: स्तोकबाहल्यभावात् । अन्तः लक्ष्णो मृष्ट इत्यर्थः मध्ये 'उदय' प्रधान: बहिः 'दर्शनीयः' नयनमनोहारी 'ईषत्' मनाक् सन्निषण्णः सिंहनिषीदनेन निघीदनात् ।।
तथा बाह'सिंहनिषादी' सिंहब निषीदतीत्येवंशील: सिंहनिषादी, यथा सिंहोऽतनं पादयुगलमुत्तम्य पश्चात्तनं तु पादयुग्म स-2
SAX