________________
लोएत्ति पवुचति, जावं च णं समयाति वा आवलियाति वा आणापाणइति वा धोवाइ वा लवाइ वा मुटुत्ताइ या दिवसाति वा अहोरत्ताति वा पक्खाति वा मासाति वा उदूति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साह वा पुलवंगाति वा पुख्याति वा तडियंगाति वा. एवं पुब्वे तडिए अडडे अवचे हष्ठकए उप्पले पउमेण लिणे अनिशिउरे अन्नने ते प्रसने लिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहे. लियाति वा पलिओवमेति वा सागरोवमेति वा उवसप्पिणीति वा ओसप्पिणीति वा तावं च णं अस्सिं लोगे चुचति, जावं च णं बादरे विजुकारे घायरे थणियसद्दे तावं च णं अस्सि० जावंच णं बहवे ओराला यलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सि लोए, जावं च णं वायरे तेउकाए तावं च णं अस्सि लोए, जावं य णं आगराति वा नदीउइ वा णिहीति वा तावं च णं अस्सिलोगिन्ति पञ्चति, जावं च णं अगहाति वा णदीति वा तावं च णं अस्सि लोए जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंधणूह वा उद्गमच्छेइ वा कपिहसिताणि वा तायं च र्ण अस्सिलोगेति प० ॥ जावं च णं चंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुहिणिवुहिअणवाहियसंठाणसंठिती आघविजति तावं च णं अस्सिं लोएत्ति पबुचति ॥ (सू० १७८)