________________
ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य । तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा! तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेथए कम्मए, सरीरोगाहणा जहण्णणं अंगुलस्स असंखेजतिभागं उक्कोसेणं जोयणसहस्सं छेवट्ठसंघयणी हुंडसंठिता, चत्तारि कसाया, सण्णाओवि ४, लेसाओ ५, इंदिया पंच, समुग्घाता तिण्णि णो सण्णी असण्णी, णपुंसकवेदा, पळत्तीओ अपनत्तीओ य पंच, दो दिडिओ, दो दसणा, दो नाणा दो शमाला, दुविधे जोगे, बुनिचे उघओगे, आहारो छदिसिं, उवयातो तिरियमणुस्सहिंतो नो देवहितो नो नेरइएहितो, तिरिएहितो असंखेजवासाउवजेसु, अकम्मभूमगअंतरदीवगअसंखेजवासाउअवज्जेसु मणुस्सेसु, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुब्वकोडी, मारणंतियसमुग्धातेणं दुविहावि मरति, अणंतरं उन्वद्वित्ता कहिं १, नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्सेसुवि देवेसुवि, नेरइएस रयणप्पहाए, सेसेसु पडिसेधो, तिरिएसु सब्बेसु उववजंति संखेनवासाउएसुवि असंखेज्ववासाउएसुवि चउप्पएसु पक्खीसुवि मणुस्सेसु सब्वेसु कम्मभूमीसु नो अकम्मभूमीएसु अंतरदीवएसुविसंखिजवासाउएसुधि असंखिजवासाउएसुवि देवेसु जाव वाणमंतरा, चउगइया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता । से तं जलयरसमुच्छिमपंचेदियतिरिक्खा ॥ (सू० ३५) अथ के से संमूछिमपञ्चेन्द्रियतिर्यग्योनिका: १, सूरिराह-संमूछिमपश्चेन्द्रियतिर्यग्योनिकानिविधाः प्रज्ञप्ताः, तद्यथा-जलचराः