________________
स्थलचरा: खचरा:, तब जले चरन्तीति जलचराः, एवं स्थलचरा खचरा अपि भावनीयाः॥ अथ के ते जलचरा:, सुरिराह-जलचराः पञ्चविधाः अज्ञप्ताः, तद्यथा-मत्स्याः कच्छपा मकरा पाहा: शिशुमारा:, 'एवं भेओ भाणियो जहा पण्णवणाए जाव सुलुमारा एगागारा पमत्ता' इति, 'एवम् उक्तेन प्रकारेण मत्स्यादीनां भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स च ताबद् यावत् 'सिसुमारा' एगागारा इतिपदं, स चैवम-"से किं तं मच्छा!, मच्छा अणेगविहा पण्णता, तंजहा-सहमछा खवल्लमच्छा जुगमाछा भिभियमच्छा हेलियमच्छा मंजरियामच्छा रोहियमच्छा हलीसागारा मोगरावडा वडगरा तिमीतिमि गिलामच्छा तंदुलमच्छा कणिकमच्छा सिलेसियामच्छा भणमच्छा पडागा पडागाइपडागा, जे यावण्णे तहपगारा, से तं मच्छा से किं तं कच्छभा?, कच्छमा दुबिहा पण्णता, तंजहा-अद्विकच्छमा य मंसलकन्छमा य, से तं कच्छभा । से किं तं गाहा!, गाहा पंचविहा पण्णता, तंजहा-दिली वेढगा | मुद्गा पुलगा सीमागारा, सेत्तं गाहा 1 से किं तं मगरा१, मगरा दुविहा पण्णत्ता, तंजहा-सोंडमगरा य महमगरा य, सेतं मगरा।
से किं तं सुसुमारा?, २ एगागारा पण्णचा, सेत्तं सुसुमारा" इति, एते मत्स्यादिभेदा लोकतोऽजगन्तव्याः, 'जे यावण्गे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' उक्तप्रकारा मत्स्यादिरूपाः, ते सर्वे जलचरसंमूछिमपञ्चेन्द्रियतियंग्योनिका द्रष्टव्याः । ते समासतो' इत्यादि पर्याप्सापर्याप्तसूत्रं सुगम, शरीरादिद्वारकदम्बकमपि चटुरिन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलास येयभागमात्रा, उत्कर्षतो योजनसहस्रम् । इन्द्रियद्वारे पञ्चेन्द्रियाणि । सञ्चिद्वारे नो सज्ञिनोऽसज्ञिनः, संमूछिमतया समनस्कलायो। गात् । उपपातो यथा व्युत्क्रान्तिपदे तथा वक्तव्यः, तिर्यग्मनुष्येभ्योऽसङ्ख्यातवर्षायुष्कवर्येभ्यो वाच्य इति भाव: । स्थितिर्जघन्यतोऽ
वर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी । च्यवनद्वारेऽनन्तरमुवृत्त्य चतसृष्वपि गतिघूत्पदन्ते, तत्र नरकेषु रत्नप्रभायामेव, तिर्यक्षु नर्वेष्वेव, मनु