________________
व्येषु कर्मभूमिजेपु, देवेषु व्यन्तरगननासिषु, उपन्देलसम्याउकामावा, अत एव गत्यागनिद्वारे चतुर्गतिका घ्यागतिकाः, 'प-||
रीता' प्रत्येकशरीरिणोऽसोयाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं समुच्छिमजलयरपंचेंदियतिरिक्खजो-||| पणिया' । उक्ताः संमूछिमजलचरपञ्चेन्द्रियतिर्यग्योनिकाः, सम्प्रति संमूछिमस्थलचरपञ्चेन्द्रियविर्यग्योनिकप्रतिपादनार्थमाह
से किं तं थलयरसमुच्छिमपंचेंद्रियतिरिक्खजोणिया?, २ दुविहा पण्णत्ता, तंजहा-चउप्पयथलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया परिसप्पसंमु० ॥ से किं तं थलयरचउप्पयसमुच्छिम०१, २ चउब्विहा पण्णत्ता, तंजहा-एगखुरा दुखुरा गंडीपया सणफया जाव जे यायण्णे तहप्पकारा ते समासतो दुविहा पपणत्ता, संजहा-पजत्ता य अपजत्ता य, तओ सरीगा
ओगाहणा जहपणेणं अंगुलस्स असंखेजइभागं उकोसेणं गाउयपुलुत्तं ठिती जहणणं अंतोमुहूत्तं उक्कोसेणं चउरासीतिवाससहस्साई, सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेजा पण्णत्ता, सेत्तं घलयरचउपदसंमु०।से किं तं थलयरपरिसप्पसमुच्छिमा?,२ दुविहा पण्णत्ता, तंजहा उरगपरिसप्पसंमुच्छिमा भुयगपरिसप्पसंमुच्छिमा । से किं तं उरगपरिसप्पसंमुच्छिमा?, २ चविहा पण्णत्ता, तंजहा-अही अयगरा आसालिया महोरगा । सं किंत अही?, अही दविहा पण्णत्ता, तंजहा-दव्चीकरा मउलिणो य । से कितं दव्चीकरा, २ अणेगविधा पण्णत्ता, तंजहा--आसीविसा जाव से तं दधीकरा । से किं तं मउ