________________
न शेषेभ्य इति भावः । स्थितिर्जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । समुद्वातमधिकृत्य मरणचिन्ता प्राग्वत् । उद्वर्त्तनाचिन्ता यथा व्युत्क्रान्तिपदे प्रज्ञापनायां कृता तथा वक्तव्या, अनन्तरमुद्धृत्य सब्ज्ञिपश्चेन्द्रियतिर्यच्यनुष्येष्वयात्तवर्षायुष्कवर्जितेष्वागच्छन्तीति भाव:, अत एव गत्यागतिद्वारे व्यागतिका द्विगतिकाः, 'पता' प्रत्येकशरीरिणोऽसयाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह - 'सेत्तं नेरइया' ॥ उक्ता नैरयिकाः, सम्प्रति तिर्यकूपञ्चेन्द्रियानाह—
से किं तं पंचेंद्रियतिरिक्खजोगिया ?, २ दुविहा पण्णत्ता, तंजहा - संमुच्छिमपंचेंद्रियतिरिक्त्रजोणिया य गन्भवतियपंचिंदियतिरिक्खजोणिया य ॥ ( सू० ३३ )
अथ के ते पश्वेन्द्रियतिर्यग्योनिका ?, सूरिराह-पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञताः तयथा-संमूछिनपचेन्द्रिय तिर्यग्योनिका गर्भव्युत्क्रान्तिकपचेन्द्रियतिर्यग्योनिकाच, तत्र संमूर्च्छनं संमू-गर्भोपपातव्यतिरेकेणैव यः प्राणिनामुत्पादस्तेन निर्वृत्ता: संमूर्हिमा:, 'भावादिम' इति इमप्रत्ययः, ते च ते पश्येन्द्रियतिर्यग्योनिकाच संमूच्छिमपचेन्द्रिय तिर्यग्योनिकाः, गर्भे व्युत्क्रान्तिः - उत्पतिर्येषां यदिवा गर्भाद्-गर्भवशाद् व्युत्क्रान्तिः - निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाचेति विशेषसमासः, चशब्दौ स्वगतानेकभेदसूचकौ ॥
से किं तं समुच्छिमपंचेंदिपतिरिक्स्वजोणिया १, २ तिविहा पण्णत्ता, तंजहा - जलधरा थलपरा खयरा ॥ ( सू० ३४ ) । से किं तं जलयरा १, २ पंचविधा पण्णत्ता, तंजहा-मच्छगा कच्छभा मगरा गाहा सुमारा । से किं तं मच्छा ?, एवं जहा पण्णवणाए जाव जे यावण्णे तपगारा,