________________
याऍ मीसिया नीलिया चउत्थीए पंचमियाए । मीसा कण्छा तत्सो परमकण्हा ॥ १ ॥” इन्द्रियद्वारे पच इन्द्रियाणि स्पर्शनरसनम्राणचक्षुः श्रोत्रलक्षणानि । समुद्घातद्वारे चत्वारः समुद्घाताः - वेदनासमुद्घातः कपायसमुद्घातो बैंकियसमुद्घातो मारणान्तिकसमुदुधावा | सब्जिद्वारे सञ्ज्ञिनोऽसचिनश्च तत्र ये गर्भव्युत्क्रान्तिकेभ्य उत्पन्नाले सन्निन इति व्यपदिश्यन्ते, ये तु संमूर्च्छन जेभ्यस्तेऽसञ्ज्ञिनः, ते च रत्रप्रभायामेवोत्पद्यन्ते न परतः, अनाशयाशुभक्रियाया दारुणाया अप्यनन्तरविपाकिन्या एतावन्मात्रफलत्वात्, अत एवाहुवृद्धा: - "अस्सन्नी खलु पढमं दोघं व सिरीसवा तइय पक्खी। सीहा जंति चउत्थि उरगा पुण पंचमिं पुढविं ।। १ ।। छट्ठि य इस्थिवाओ मच्छा मया च सा । एसो परमोवाओ बोद्धव्वो नरयपुढवीसु ॥ २ ॥” वेदद्वारे नपुंसक वेदा: । पर्याप्तिद्वारे पथ पर्याप्तयः पथ्यापर्याप्तयः । दृष्टिद्वारे त्रिविधद्दष्टयोऽपि तद्यथा - मिध्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिध्याष्टष्टयश्व दर्शनद्वारे श्रीणि दर्शनानि तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं च । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च येऽत्राज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एष चात्र भावार्थ:-ये नारका असञ्ज्ञिनस्तेऽपर्याप्रावस्थायां द्व्यज्ञानिनः पर्याप्तावस्थायां तु त्र्यज्ञानिनः सनिस्तूभय्यामप्यवस्थायां यज्ञानिनः, असम्भ्यिो सुत्पद्यमानास्तथाबोधमान्यादपर्याप्तावस्थायां नाव्यक्तमप्यवधिमा नुवन्तीति । योगोपयोगाहारद्वाराणि प्रती - तानि । उपपातो यथा व्युत्क्रान्तिपदे प्रज्ञापनायां तथा वक्तव्यः, पर्याप्तपचेन्द्रियतिर्यग्मनुष्येभ्यो ऽसङ्ख्यातवर्षायुकवर्जेभ्यो वक्तव्यो
१ असंशिनः खलु प्रथमां द्वितीयां च सरीसृपास्तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी उरगाः पुनः पञ्चमीं पृथ्वीम् ॥ १ ॥ षष्ठीं च श्रियः मत्स्या मनुष्याथ सप्तमी पृथ्वीम् । एष परम उत्पादो थोद्धव्यो नरकपृथ्वीषु ॥ २ ॥