________________
वत्सिद्वान्तसारो वावदूकः सिद्धान्तबाहुल्यमालन: छ्यापयन्नेवं प्रललाप---"सुत्ते सत्तिविसेसो संघयणमिहऽट्टिनिचयो"त्ति, इति सोऽपाकीर्णो द्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थि निचयासकम्य संहननस्याभिधानात्, अस्थ्यभावे संहननप्रतिषेधाइिति । अपरस्वाह-नैरयिकाणामध्यभावे कथं शरीरबन्धोपपत्तिः?, नैष दोषः, तथाविधपुद्गलस्कन्धवत् शरीरबन्धोपपत्तेः, अत एवाह--'जे पोग्गला अणिहा' इत्यादि, ये पुदला: 'अनिष्टाः' मनस इच्छामविकान्ताः, तत्र किचित्कमनीयमपि केषाश्चिदनिष्टं भवति सत आह-न कान्ता: अकान्ता-अकमनीयाः, अत्यन्ताशुभवर्णोपतस्वात् , अत एव न प्रिया:, दर्शनापातकालेऽपि न प्रियबुद्धिमासन्युत्पादयन्सीति भाव:, 'अशुभाः' अशुभरसगन्धस्पर्शासकत्वात् , 'अमनोज्ञाः' न मन:प्रवादहेतदो, विपाकतो. दुःखजनकलात् , अमनआपा:- जातुचिदपि मोज्यतया जन्तूनो मनास्याप्नुवन्तीति भावः, ते तेषां 'सड्यातखेन' तथारूपशरीरपरिगतिभादेन परिणमन्ति । संस्थानद्वारे तेषां ५ शरीराणि भवधारणीयानि उत्तरवैर्विकाणि च हुण्डसंस्थानानि वकञ्यानि, तथाहि-भवधारणीयानि तेषां शरीराणि भवस्वभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलप्रीवादिरोमपक्षिशरीरकवदतिवीभत्सहुण्ठसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपि शुमामि वयं विकुर्विध्याम इत्यभिसन्धिना विकृर्वितुमारभन्ते तथाऽपि तानि तेषामत्सन्ताशुभतथाविधनामकोयतोऽतीवाशुभतराण्युपजायन्ते इति वान्यपि हुण्डसंस्थानानि । कषायद्वारं सम्झाद्वारं च प्राग्वत्, लेश्याद्वारे आचास्तिस्रो लेश्याः, तत्राथयोयोः पृथिन्योः । कापोवळेश्या, तृतीयस्यां पृथिव्यां केषुचिचरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुया नीललेश्या, पचम्यां केधुचिकारकावासेषु नीलमेश्या, शेषेषु कृष्णलेश्या, षष्टयां कृष्णळेश्या, सप्तम्यां परमकृष्णलेश्या, उक्त व्याख्याप्रज्ञप्तौ-"काऊ य दोसु वह
१ कापोती च द्वयोस्तुतीयस्यो मिश्रा नीला चतुभ्यो । पञ्चम्या मिश्रा कृष्णा नतः परमकृष्णा ॥१॥
* CALATASARAY