________________
-
-
-
देव पर्यायशब्देन व्याचष्टे-कम्पितानां तथा 'चालितानाम्' इतस्ततो विक्षिप्तानाम्, एतदेव पर्यायेण ज्याचष्टे-स्पन्दितानां मया संघट्टितानां' परस्परं घर्षयुक्तानां, कथं पट्टिता:? इत्याह-क्षोभिताना' स्वस्थानाचालितानां, स्वस्थानाचालनमपि कुतः इत्याह'उदीरितानाम् उत्प्राबल्येनेरिताना-प्रेरितानां, कीटशः शब्दः प्रज्ञप्तः ?, भगयानाह-'गोयमे त्यादि, गौतम ! स यथानामक:शिबिकाया वा स्पन्दमानिकाया वा रपस्य वा, तत्र शिबिका-जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो-जम्पानविशेषः पुरुषस खप्रमाणावकाशदायी स्वन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टि कादिचलनवशतो वेदितव्यः, रथश्वेह सङ्ग्रामरथः प्रत्येयो, न क्रीडारथः, तस्याप्रेतनविशेषणानामसंभवात् , तस्य च फलकने देका यस्मिन् काले (य:) पुरुपस्तदपेभया कदिप्रमाणाऽवसेया, तस्य च रथस्य विशेपणान्यभिधत्ते–'सच्छत्तस्से'त्यादि, सच्छत्रस्य सवजस्य 'सघण्टाकस्य' उभयपावा|वलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणबरं-प्रधानं तोरणं यस्य स सतोरणवरस्तस्य सह नन्दिघोषो-द्वादशतूर्यनिनादो यस्य स सनन्दिघोषस्तस्य, तथा सह. किवणीभि:-शुद्रघण्टाभिर्वर्तन्त इति सकिहिणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेपु-बहिःप्रदशेपु परिक्षितो-व्याप्तः सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्रविचित्रं-मनोहारिचित्रोपेतं तैनिश-तिनिशदारुसम्बन्धि कनकनियुक्तं-कनकचिच्छरितं दार-काष्ठं यस्य स हैमवतचित्रविचित्रतैनिशकनकनियुक्तदारुस्तस्य, सूत्रे च द्वितीयककार: स्वार्थिकः पूर्वस्य च दीर्घ प्राकृतवात् , तथा सुष्टु-अतिशयेन सम्यक् पिन-18 अमरकमण्डलं धूश्च यस्य स सुपिनद्धारकमण्डलधूष्कस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृत नेमेः-वाझपरिधेर्यनस्य । च-अरकोपरि फलकपक्रवालस्य कर्म यस्मिन् स कालायससुकतनेमियन्त्रकर्मा तस्य, तथा आकीणो-गुणैयोप्पा चे वरा:-प्रधा