________________
जनचतुष्टयप्रमाणं प्राप्यते, चतुर्णामपि द्वाराणामेका पृथुत्वमीलने जातान्यष्टादश योजनानि, तानि झवणसमुद्रपरिरयपरिमाणात्
तिःसहस्राणि एकोनचत्वारिंशं योजनशतं इत्येवंपरिमाणादपनीयन्ते, अपनीय च यच्छेषं तस्य चतु-म मिर्भागेऽपहते यदागच्छति तत् द्वाराणां परस्परमन्तरपरिमाणं, तच्च यथोक्कमेव, उक्तं च-"आसीया दोमि सया पणनचइसहस्स तिमि लक्या य । कोसो य अंतरं सागरस्स दाराण विमेयं ॥श" 'लवणस्स णं भंते । समुदस्स पदेसा' इत्यादि सूत्रचतुष्टयं * प्रारबद्भावनीयम् ॥ सम्प्रति लवणसमुद्रनामान्वथै पुच्छति-से केणढण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-उवणः समुद्रो लवणः समुद्रः ? इति, भगवानाह-गौतम! लवणस्य समुद्रस्य उदकः 'आविलम्' अविमलमस्वच्छं प्रकृत्या 'रहलं' रजोवत् , जवृद्धिहानिभ्यां पङ्कबहुलमिति भावः, लवणं सामिपातिकरसोपेतत्वाल्लिन्द्रं गोवराक्ष(ख्योरसविशेषकलितत्वात् , 'झारं' तीक्ष्णं उवणरसरिशेषषत्वात् , 'कटुकं' कटुकरसोपेतत्वात् , अत एवोपद्रवत्रातादपेयं, केषामपेयम् ?-चतुष्पदमृगपनसरीसृपाणां, नान्यत्र 'तयोनिकेभ्यः । लवणसमुद्रयोनिकेभ्यः सत्वेभ्यस्तेषां पेयमिति भावः, तद्योनिकतया तेषां सवाहारकत्वात् , तदेवं यस्मात्तस्योदकं लवणमतोऽसौ लवणः समुद्र इति, अन्यच्च 'सुछिए लवणाहिवाई' इत्यादि सुगमं, नवरमेष भावार्थः यस्मान् सुस्थितनामा तदधिपतिः-लवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम्, आधिपत्यं च तस्याधिकृतसमुद्रस्य विषये नान्यस्त्र ततोऽप्यसौ लवणसमुद्र इति, तथा चाह-से| एएणद्वेण'मित्यादि.॥ सम्पत्ति लवणसमुद्रगतचन्द्रादिसङ्ख्यापरिमाणप्रतिपादनार्थमाह
लघणे णं मते! समुद्दे कति चंदा पभासिसु वा पभासिंति वा पभासिरसंति वा?, एवं पंचण्डपि पुच्छा, गोयमा! लवणसमुद्दे यत्तारि चंदा पभासिंसु वा ३ चसारि सूरिया तर्विस या ३ वार