________________
वा- पूर्वस्यां दिशि तिर्यगसोयान् द्वीपसमुद्रान व्यतिब्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगायात्रान्तरे बिजयस देवस्य ।
विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयाराजधानीववक्तव्या ॥ सम्प्रति बैजयन्तद्वारप्रतिपादनार्थमाह-'कहि णं भंते' इत्यादि, क भदन्त ! लवणस्य समुद्रस्य बैजयन्तं नाम द्वारं प्रज्ञत!, भगवानाह-नौतम! लवणसमुद्रस्य दक्षिणपर्यन्ते धातकीखण्डद्वीपदाक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एतद्वक्तव्यता सर्वाऽपि विजयद्वारवदबसेया, नवरं राजधानी बैजयन्तद्वारस्य इक्षिणतो वेदितव्या ॥ जयन्तद्वारप्रतिपादनार्थमाह---'कहिणं भंते !' इत्यादि, क भदन्त ! नवणसमुदस्य जयन्तं द्वारं प्रजनं, भगवानाह-गौसम! लवणसमुद्रस्य पश्चिमपर्यन्ते धातकीखण्डपश्चिमार्द्धस्य पूर्वत: शीताया महानद्या परि लवणस्य समुद्रस्य जयन्तं नाम द्वारं प्रशस, तक्तव्यताऽपि विजयद्वारवद् वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्नि
ममागे वक्तव्या ॥ अपराजितद्वारप्रतिपादनार्थमाइ–'कहिणं भंते!' इत्यादि, क भवन्त! लवणस्य समुद्रस्यापराजितं नाम द्वारं है प्रज्ञप्तं , भगवानाइ-गौतम! लवणसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वार|
प्रशतं । एतद्वक्तव्यताऽपि विजयद्वारवनिरयशेषा वक्तव्या, नवरं राजधानी अपराजितद्वारस्योत्तरतोऽवसातच्या ॥ सम्प्रति द्वारस्य द्वारस्यान्तरं प्रतिपादयितुकाम आह--'लवणस्स पं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य द्वारस्य २ 'एस णमिति एतः। अन्तरं कियत्या 'अबाधया' अन्तरालखान्याघातरूपया प्रशतं, भगवानाह-नगौतम1 श्रीणि योजनशतसहस्राणि पचमवतिः सहखाणि अशीसे रे योजनशते क्रोशको द्वारस्य द्वारस्यावाघयाऽन्तरं प्राप्तं, सथाहि-एकैकस्य द्वारस्य प्रथुखं पलारि योजनानि, एकाधि द्वारे एका द्वारशाखा कोषाहल्या, द्वारे देदे शाखे, सन एफैखिन् द्वारे प्रथलं सामस्येन चिन्यमानं सार्बयो