________________
माणि द्वौ सागरोपमस्स सप्तभागौ, चतुर्थे जघन्याऽष्ठा सागरोपमाणि द्वौ सागरोपमस्य सप्तभागौ उत्कृष्टाऽष्टौ सागरोपमाणि पश्च सागरोपमस्य सप्तभागाः, पञ्चमे जघन्याऽठौ सागरोपमाणि पश्च सागरोपमस्य सप्तभागाः उत्कृष्टा नव सागरोपमाणि एकः सागरोपमस्य सप्तभागः, पष्ठे जघन्या नब सागरोपमाणि एकः सागरोपमस्थ सप्तभागः उत्कृष्टा नब सागरोपमागि चत्वारः सागरोपमस्त्र सप्तभागाः सप्तमे जघन्या नव सागरोपमाणि चलार: सागरोपमस्य सामागा: उत्कृष्टा परिपूर्णानि दश सागरोपमाणि, अनापीयं भावना-सागरोपमसप्तकस्योपरि त्रयख्यः सागरोपमस्य सप्तभागाः प्रतिप्रस्तदं क्रमेण वर्द्धयित्तव्यास्ततो भवति यथोक्त परिमाणमिति । धूमप्रभायाः प्रथमे प्रस्तटे जघन्या स्थितिर्दश सागरोपमाणि उत्कृष्टा एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागौ, द्वितीये जघन्या एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागो उत्कृष्टा द्वादश सागरोपमाणि चत्वारः सागरोपमस्य पञ्चभागाः, तृतीये जघन्या द्वादश सागरोपमाणि चस्वारः सागरोपमस्य पञ्चभागाः उत्कृष्टा चतुर्दश सागरोपमाणि एक: सागरोपमस्य पञ्चभागः, चतुर्थे । जघन्या चतुर्दश सागरोपमाणि एकः सागरोपमस्त पञ्चभागः उत्कृष्टा पञ्चदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः, पञ्चमे जघन्या पञ्चदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि, एप चात्र भावार्थ:-सागरोपमदशकस्योपरि प्रतिप्रस्तटं क्रमेणै सागरोपमं द्वौ च सागरोपमस्य पञ्चभागाविति बर्द्धयितव्यं तदो यथोक्तं परिमाणं भवति । तमःप्रभायां प्रथमे प्रसटे जघन्या स्थिति: सप्तदश सागरोपमाणि उत्कृष्टाऽष्टादश सागरोपमाणि द्वौ च सागरोपमस्य त्रिभागौ, द्वितीये जघन्याऽयादश सागरोपमाणि द्वौ च सागरोपमस्स विभागो उत्कृष्टा विंशतिः सागरोपमाणि एकः सागरोपमस्य विभागः, तृतीये जबन्या विंशतिः सागरोपमाणि एकः सागरोपमस्य विभाग: उत्कृष्टा द्वाविंशतिः सागरोपमाणि, अत्राप्येष तात्पर्यार्थ:-सप्तदश साग