________________
राणामुपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य त्रिभागाविति वर्द्धयितव्यं, ततो यथोक्त परिमाणं भवति । सप्तम्यां तुर पृथिव्यामेक एव प्रस्तट इति तत्र पूर्वोक्तमेव परिमाणं द्रष्टव्यम् ॥ सम्प्रति नैरयिकाणामुर्चनामाह-रयणप्पभापुढवि'इत्यादि, रसप्रभातथिवीनरयिका भदन्त ! अनन्तरमुद्वृत्त्य क गच्छन्ति ?, एतदेव ब्याचष्टे-कोत्पद्यन्ते इत्यादि, यथा प्रज्ञापनायां [ यथा | व्युत्क्रान्तिपदे तथा वक्तव्यं यावत्तमस्तमाया, तच्चातिप्रभूतमिति तत एवावधार्यम् , एष च सङ्केपार्थः रत्नप्रभापृथिवीनैरयिका यावत्तमः-| प्रभापृथिवीनयिका अनन्तर भद्वत्ता नैरयिकदेवकन्द्रियविकलेन्द्रियसंमच्छिमपञ्चेन्द्रियासल्येयवयष्कवर्जेषु शेषेषु तिर्यकानुष्येषत्पद्यन्ते, सप्तमपृथिवीनैरयिकास्तु गर्भजतिर्यपञ्चेन्द्रियेष्वेव न शेषेषु ।। सम्प्रति नरकेषु पृथिव्यादिस्पर्शस्वरूपमाह
इमीसे णं भंते! रयण पु. नेरतिया केरिसयं पुढविफासं पचणुभवमाणा विहरति?, गोयमा! अणिढे जाव अमणामं, एवं जाव अहेसत्तमाए, इमीसे णं भंते ! रयण. पु. नेरइया केरिसयं आउफासं पचणुब्भवमाणा चिहरंति?, गोयमा! अणिढे जाव अमणामं, एवं जाघ अहेसत्तमाए, एवं जाव यणप्फतिफासं अधेसत्तमाए पुढवीए । इमा णं भंते! रयणप्पभापुढवी दोचं पुढर्षि पणिहाय सव्वमहंतिया बाहल्लेणं सव्यक्खुडिया सर्वतेसु?, हता! गोयमा! इमा णं रयणप्पभापुढवी दोचं पुढविं पणिहाय जाच सव्वक्खुड्डिया सव्वंतेनु, दोचा गं भंते ! पुढवी तचं पुढविं पणिहाय सव्वमहलिया बाहल्लेणं पुच्छा, हंता गोयमा! दोचा णं पुढवी जाय सव्वखुड्डिया सब्वंतेसु, एवं एएणं अभिलावेणं जाप छहिता पुढवी अहेसत्तमं पुढविं पणिहाय सव्वक्खुड्डिया