________________
महापायालाणं कुड्डा सम्बन्ध समा दसजोयणसतबाहल्ला पण्णत्ता सव्ववहरामया अच्छा जाव पडवा || तत्थ णं बहवे जीवा पोग्गला य अवकमंति विजकमंति चयंति उवचयंति सासया णं ते कुडा या बण्णपज्जवेहिं० असासया ॥ तत्थ णं चसारि देवा महिडीया जान पलिओवमद्वितीया परिषसंति, तंजा—काले महाकाले वेलंये पभंजणे ॥ तेसि णं महापायालाणं तओ विभागा पण्णत्ता, तंजा— हेडिल्ले तिभागे मझिल्ले तिभागे उवरिमे तिभागे । तेणं ति भागा तेत्तीस जोयणसहस्सा तिमिण य तेत्तीसं जोयणसतं जोपणतिभागं च बाहल्लेणं । तत्थ णं जे से हैट्टिले तिभागे एत्थ णं वाजकाओ संचिट्ठति, तत्थ णं जे से मज्झिले विभागे एत्थ णं
"
काय आउकाए य संविकृति, तस्थ णं जे से उवरिल्ले तिभागे एत्थ णं आउकाए संचिइति, अदुत्तरं ष णं गोयमा ! लवणसमुद्दे तत्थ २ देसे बहवे खुड्डालिंजरसंठाणसंठिया खुड़पापालकला पण्णत्ता, ते णं खुड्डा पाताला एगमेगं जोयणसहस्लं उच्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे एगपदेसियाए सेढिए एगमेगं जोयणसहस्सं विक्खंभेणं उपि मुहमूले एगमेगं जोयणसतं विक्खंभेणं ॥ तेसि णं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोय
बाले पण्णत्ता सव्यवहामया अच्छा जाव पडिरूवा । तस्थ णं बहवे जीवा पोग्गला यजाव असासयावि, पसेयं २ अद्वपलिओषमहितीताहिं देवताहिं परिग्ादिया ॥ तेसि णं खुट्टगपाता