________________
कामेव कारण मा उद्गेण विघातो भवउ इति, जंबूसूरपन्नत्तीए चेव भणियं-"लवर्णमि उ जोइसिया उडुलेसा हबति नायध्वा । वेण |परं जोइसिया अहलेसागा मुणेयचा ॥१॥" तंपि उद्गमालावभालणत्यमेव लोगठिई एसा" इति । तथा द्वादशं नक्षत्रशतं एवं
चत्वारो हि लवणसमुद्रे शशिनः, एकैकस्य च शशिनः परिवारेऽष्टाविंशतिनक्षत्राणि, ततोऽयाविशतेश्चतुर्मिगुणने भवति द्वादशोचर काशतमिति । त्रीणि द्विपश्चाशदधिकानि महामहशतानि, एकैकस्य शशिन: परिवारेऽष्याशीतेप्रहाणां भावात् , द्वे शतसहसे सम्पष्टिः
सहस्राणि नव शतानि तारागणकोटीकोटीनाम् २६७९००००००००००००००००, उक्तश्च-"चत्तारि चेव चंदा चत्तारि य सूरिया लवणतोए । बारं नक्खत्तसयं गहाण सिन्नेव बावना || १॥ दो व सयसहस्सा सत्तट्ठी खलु भवे सहस्सा य । नव य सया |लवणजले तारागणकोडिकोडीण ॥ २॥” इह लवणसमुद्र चतुरश्यादिधु तिथिपु नदीमुखानामापूरणतो जलमतिरकेण प्रवद्वेमानमु-पक्ष पलक्ष्यते तत्र कारणं पिच्छिघुरिदमाह
कम्हा णं भंते! लवणसमुद्दे चाउद्दसमुचिपुणिमासिणीसु अतिरेगं २ बहुति था हायति था?, गोयमा! जंबुद्दीवस्स पं दीवस्स चउहिसि बाहिरिल्लाओ वायंताओ लवणसमुदं पंचाण. उति २ जोयणसहस्साई ओगाहिता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महामहालया महापायाला पण्णत्ता, संजहा- वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेग जोयणसयसहस्सं उब्वेहेणं मूले दस जोयणसहस्साई विखंभेणं मज्झे एगपढेसियाए सेडीए एगमेगं जोयणसतसहस्स विक्रखंभेणं उबार मुहमूले दस जोपणसहस्साई विक्खंभेणं ॥तेसिणं